SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ २.१५ नरकावासानां विशालत्वनिरूपणम् १९९ सर्वक्षुल्लको वृत्तस्तैलापूपसंस्थानसंस्थितो वृतो रथचक्रशमसंस्थानसंस्थितः वृतः पुष्करकणिका संस्थानसंस्थतो वृत्तः परिपूर्ण चन्द्रसंस्थानसंस्थितः एक योजनशतसहस्रमायामविष्कम्भेण यावत् किश्चिद्विशेषाधिका परिक्षेपेण, देवः खलु महद्धिको यावन्महानुभागो यावत् एतदेव एतदेखि कृत्वा इमं केवलकल्पं जम्बूद्वीपं द्वीपं त्रिभिरप्सरसोनिपातैः त्रिसप्तकृत्योऽनुपरिचय हव्यापागच्छेत् स खल्लु. देवः बयोत्कृष्टया त्वरितया चपलया चण्डया शीघ्रया उधूतया जवनया छेकया दिव्यया देवगत्या व्यतिवमन् व्यतिनजन् जघन्येन एकात्रा द्वयका व्यहं वा, उत्कर्षेण षण्मासान् व्यतिव्रजेत् तत्रैककान् व्यतिब्रजेत् तत्रैकान् नो व्यक्तिबजेत, एतावन्तो महान्तो गौतम ! एतस्यां रत्नममायां पृथिव्या नरकाः प्रज्ञप्ताः । एवं यावदधः सप्तम्याम् । नरमधः सप्तम्याम् । अस्त्येककं नरक व्यतिब्रजेत् । अस्त्येककान् नरकान् नो व्यतिव्रजेत् ॥१५॥ टीका--'इमी से णं भंते' एतस्यां खलु भहन्त ! 'रयणप्षमाए पुढीए गरगा' रत्नपभायां पृथिव्यां नरकाः 'के महलिया पन्नत्ता' नरका नरकादासा: कियन्महान्तः कियत्ममाणा महान्तः प्रज्ञप्ताः- कथिताः, पूर्व हि असंख्येययोजन विस्तृता नरका इति कथितम्, तच्चासंख्येयत्वं नाबबुद्धयते इति पुनरपि कृतः प्रश्न इति । अत एव अनोत्तरं भगवान् उपमया कथयति-'गोयमा' इत्यादि, अप सत्रकार नरकावासों के महत्व का कथन करते हैं'हमीसे णं भंते ! रयणप्पभाए पुढचीए नरका के महालया-' इत्यादि ॥१५॥ टीकार्थ-'इमीसे ण भंते ! रयणप्पभाए पुढचीए' हे भदन्त ! इस रत्न. प्रभा पृथिवी में 'नरगा' जो नरकावाप्त हैं वे 'के महालया पन्नत्ता' कितने घडे हैं ? यद्यपि पहिले असंख्यात योजन के विस्तार वाले नरकावास है ऐसा कह दिया गया है। परन्तु वह असंख्येयता क्या है इस बात को समझाने के लिये ही यह प्रश्न किया गया है। प्रशुश्री उपमा द्वारा હવે સૂત્રકાર નરકાવાસોની મોટાઈનું કથન કરે છે'इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका के महालया' या साय-'इमीसे णं भंते ! रयणप्पभाए पुढवीए' 3 मापन् ! या न प्रभावामा 'नरगा' २ १२वास छ, ते मया के महालया पन्नत्ता કેટલા વિશાળ છે? જે કે પહેલાં અસંખ્યાત એજનના વિસ્તારના નરકાવાસે છે, તેમ કહી દેવામાં આવેલ છે. પરંતુ તે અસંખેય પણું શું છે? એ વાત સમજાવવા માટે જ આ પ્રશ્ન પૂછવામાં આવેલ છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy