SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १९८ जीवाभिगमन पङ्कपमा धूमप्रपा तमाप्रभा तमस्तमःप्रभा पृथिवी नरका अपि पत्रादितोऽपि अधिकतरा अनिष्टा अकान्ता अमिया अमनोज्ञा अमनोऽमतरा ज्ञातव्याइति ॥१४॥ सम्पति-नरकावासानां महत्त्वं कथयितुमाइ-इमीसे ण' इत्यादि, मूलम्-इभीले णं भंते ! रयणप्पभाए पुढवीए नरका के महालिया पन्नत्ता ? गोयला ! अयणं जंबुद्दीवे दीवे सव्वदीव समुदाणब्अंतरए लव्वखुड्डाए बट्टे तेल्ला पूर्वसंठाणसंठिए बट्टे रहकबालसंठाणसंठिए बढे पुकखरकण्णियासंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणलंठिए एवं जोयणसयसहस्सं आयामविकखंभेणं जाव किंचि विलेसाहिए परिक्खेवेणं, देवेणं महड्डिए जाव महाणुभागे जाव इणामेव इणामेव त्ति कहु इमं केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाहि ति सत्तखुत्तो अणुपरिवहिताणं हवमागच्छेज्जा, सेणं देवेताए उकिटाए तुरिथाए चलाए चंडाए सिग्घाए उद्धृयाए जवणाए छेगाए दिवाए देवगईए वीतिवयमाणे वीतिवयमाणे जहन्नेणं एगाह वा दुयाहं वा तिआहे वा उक्कोसेणं छम्नासं वीतिवएज्जा, अत्थेगइए वितिवएज्जा अत्थेगइए नो वितिवएज्जा ए महालयाणं गोयमा ! इमीसे गं रथणप्पभाए पुढवीए णरगा पन्नता । एवं जान अहे सत्तमाए । नवरं अहे सत्तमाए अत्थेगइयं नरगं बीतिवएज्जा, अत्थेगइए नरगं नो वीतिवएजा ॥सू०१५॥ छाया-अस्यां खल्ल भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियन्महान्तः प्रज्ञप्ताः ? गौतम ! अयं खल्ल जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरः तमस्तमःप्रभा पृथिवी के नरक भी असिपत्र आदि के स्पर्श से भी अनिष्ट, अकान्त, अप्रिय, अमनोज्ञ और अमनोयतर स्पर्शवाले कहे गये हैं ऐसा जानना चाहिये ।।१०१४॥ અકાંત, અપ્રિય, અમનેશ, અને અમનમત સ્પર્શ કહેવામાં આવેલ છે. તેમ સમજવું સૂ૦૧૪
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy