SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस् चिरविनष्ट कुणिमन्यापन्न दुरभिगन्धा, अशुचिविलीनविगतवीभत्सदर्शनीयः कृमिजालाकुळसंसक्तः। भवेयुरेतद्रूपाः स्याद् ? नायमर्थः रामर्थः गौतम । एतस्यां खलु रत्नपभायां पृथिव्यां नरका इतोऽनिष्टतरा एक अकान्ततरा एवं यावदमनोऽ. मतरा एव गन्धेन प्राप्ताः । एवं यावदधः सप्तम्यां प्रथिव्याख् । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशाः पशॆण प्रज्ञप्ता ? गौतम ! तद् यथा नामकम् 'असि पत्रमिति वा क्षुरपत्रमिति वा कदम्बचीरिकापत्रमिति वा शक्त्यग्रमिति वा कुन्ताग्रमिति वा तोपराग्रमिति वा शूलाग्रमिति वा ळगुडायमिति वा, मिण्डिपालाममिति वा चिकलाप इलिया कपिकच्छुरिति वा दृश्वकपटक इति वा अङ्गार इति वा ज्वालेति वा सुम्सुर इति वा अफिरिति वा, अलादमिति वा शुद्धाग्निरिति वा भवेयुरेतद्रूपाः स्यात् ? नायमर्थः समी, गौतम ! एतस्यां रत्नप्रभायां पृथिव्यां नरका इतोऽनिष्टतरा एव यावदमनोऽमतराएव स्पर्शेण मज्ञप्ता, एवं यावधः सप्तम्यां पृथिव्या मिति'छ० ॥१४॥ टीका- 'इसीसे णं भंते ! रयणप्षमाए पुढीए' एतस्यां खलु भदन्त ! रत्नप्रमायां पृथिव्या 'नेरइया केरितया दण्णे पडसा' दरकार कीशाः कि रूपाः वर्णन प्रज्ञप्ता:-कथिताः ? दरकाणां वर्णः कोशो भवतीति मन: भगवानाह-'योयमा' इत्यादि योयमा' हे गौतम ! 'काला' काला • अच्च सूत्रकार छन्न नरकासालों के वर्णगन्ध और समर्श कैसे हैं- इसका वर्णन करते है-- 'इमीले भते । सरजमाए पुढधीए-इस्पादित० ॥१४॥ टीकार्थ-यहां गौतमने प्रशुश्रीले ऐसा पूछा है-'हामीण भंते । रयणप्पभाए पुढचीए नेरवा केरिसथा क्षण्णेणं पन्नता हे लदन्त ! इस रत्नप्रभा पृथिवी के नरकाबाल कैले वर्ण बाले कहे गये हैं ? अर्थात् रत्नप्रभा पृथिवी के नरकों का वर्ण केला है ? इसके उत्तर में प्रभु कहते हैं। હવે સૂત્રકાર આ નરકવાસોના વર્ણ, ગg, અને સ્પર્શ કેવા છે. ? તેનું वन ४२ छ.-'इमीसे ण भाते ! रयण पभाए पुढवीए' छत्याह -मसूत्रद्वारा गीतमाभीये. प्रसुन मे पूछ्यु छ -'इमीसे ण भते ! रयण पभाए पुढवीर नेरइया केरिसया इण्णेण' पन्नत्ता' 3 मावन् આ રનપ્રભા પૃથ્વીને નરકાવાસ કેવા વર્ણવાળા કહેલા છે ? ' અર્થાત્ રત્નપ્રભા પૃથ્વીને નરકોને વર્ણ કે છે? આ પ્રશ્નના ઉત્તરમાં प्रभु ४ छ -'गोयमा ! काला कालाभासा, गभीरलोमहरिम्रा, भीमा,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy