SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ १.१२ कस्यां पृथिव्यां कति नरकावासा. १६९ कियन्तः अनुत्तरा महन्महालया महालरकाबासाः प्रज्ञप्ता इति प्रश्नः भगवानाहहे गौतम ! अधः सप्तस्याः पृथिव्या अष्टोत्तर योजनशतसहस्त्रबाहल्याया उपरितनभागेऽर्द्धनिपञ्चाशद् योजनसहस्त्राणि अवगायाधस्तादपि अर्द्धत्रिपञ्चाशद योजनसहस्राणि वर्जयित्वा मध्ये त्रिषु योजनलहस्त्रेषु अत्र खलु अधःसप्तमी पृथिवी नैररिकाणां पञ्चानुत्ता महन्महालया हानिरयाः प्रज्ञप्ताः तद्यथा कालो महाकालो रौरवो बहारोस्लो मोऽप्रतिष्ठानमामकाः। ते खलु महानरका अन्तर्मध्य भागे वृत्ताकारा याचदशुमा महानाकेषु देदला इति। रत्नप्रभादि पृथिवीना बाल्मपरिमाण-तद्गत नरकाचा योग्य माध्यमिक शुषिरभागपरिमाणलावाससंपापादका इराश्चतस्लो गाथा: सन्तितथाहि-असीयं वतीसं अहाबीसं तहेश वीसंच। अट्ठारस लोलसगं अट्ठसरखेच हिमया ॥१॥ अहसत्तरचतीसं छन्त्रीसं जेब सयसहस्सं तु । अट्ठारस सोलसगं चोइस पहियं तु छट्टीए ।।२।। अद्धतिवृष्ण सहस्सा उबरि अई बजऊणतो भणिया। मज्झे विसु सहस्लेसु होति निश्या वपतलाए ॥३॥ तीसाय पणवीसा पास दस चेव सय सहस्साई । दिल्लि य पंचूोग पंचेन अणुतरा निश्या' ॥४॥ अशीतं द्वात्रिंशतमष्टाविंशतं तथैव विंशतं च । अष्टादशं षोडशकमष्टोत्तरसेवाधस्तना, १॥ अनेन क्रमशो रत्नममादीनां शाहल्यमानं कथितम् तथा अष्ट सप्ततिश्च निशव षड्विंशतिश्च शतसहसं तु । यष्टादश पोडशक चतुर्द रामधिकंतुषष्ठयास् ॥२॥ 'असीयं बत्तीसं-इत्यादि ॥१॥ . "अडसत्तरंच तील' इत्यादि ॥२॥ "अद्धतिक्षण सामा" इत्यादि ॥३॥ "तीसाय पणचीला" ॥४॥ इन चारों गाथाओं का अर्थ स्पष्ट है उनमें प्रथम गाथा में सातों 'असीय बत्तीस त्या ॥ १ ॥ 'अड्सत्तरच तीस' त्याहि ॥ २ ॥ 'अद्धतिवण्ण सहस्ला' इत्या ॥ ३ ॥ 'तीसाय पणवीसा' छत्याहि ॥ ४ ॥ આ ચારે ગાથાઓનો અર્થ સ્પષ્ટ જ છે. તેમાં પહેલી ગળામાં સાતે जी०.२२
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy