SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६८ जीवामिगमसूत्र कियन्ति निरयावासशतसहस्राणि मधानि ? हे गौतम ! वालुकामभायाः पृथिव्या अष्टाविंशत्युत्तर योजनशतसहसवाहरु रोपेताया उपरि एकं योजनसहस्रपवगाह्य अधस्तादेकं योजनसहस्र वर्जयित्वा मध्ये पइविंशतिमहोत्तरे योजनमतसहस्रे । अत्र खलु वालुकाप्रभा पृथिवी नारकाणां पञ्चदशनिरयावासमतामहस्राणि भवन्तीत्याख्यातं तीर्थकरैः, ते खल नरका यारदशुमा नरकेषु वेदना ॥ पडूपमायाः खल्ल भदन्त पृथिव्याः विंशति सहस्त्रोत्तरयोजनमतसलवाहल्योपेताया उपरि कियदवगाहावस्तार कियहर्जयित्या मध्ये शियत्पमाणकं कियन्ति निरयावासशतसहस्राणि घज्ञप्तान गौतम ! पङ्कपमायाः खलु पृथिव्या विंशति. सहसोत्तर योजनशतसहस्र वाइल्पयुक्ताया उपर्य योजनसहसमचगान अधस्तादपि एकं योजनसहस्त्रं वर्जयित्वा मध्ये अष्टादशोत्तरयोजनशतसहस्र, अत्र खलु पङ्क. प्रभा पृथिवी नैरयिकाणां दश निरयायासशतसहस्राणि भवन्तीत्याख्यातम् ते खल नरका यावदशुमा नरकेषु वेदना इति ।। 'धृमममायाः खलु भदन्त ! पृथिव्या अष्टादशसहस्रोत्तरयोजनशतसहस्र बादल्ययुक्ताया उपरितनमागे कियदवगाह्य अधस्ताद् वर्जयित्वा मध्ये किया कियन्ति नरकावासशवसहस्राणि प्रज्ञप्तानि, भगवानाह-हे गौतम ! धूमपभायाः पृथिव्या अष्टादशसहस्र त्तर योजनसहस्र वाहल्ययुक्ताया उपस्तिनमागे एक योजनसहस्रमवगाह्य अधस्ताददि एक योजनसहस्र वर्जयित्या मध्यभागे पोडशसहस्रोत्तर योजनशतसहस्र, अत्र खलु धूममा नैरपिकाणां योग्यानि त्रीणि नरकावास शतसहासाणि भवन्तीत्याच्यातं तीर्थकरैरिति, ते खलु नरका अन्तर्भागे वृत्ताकारा यावत् अशुमा नरकेषु वेदना इति । तमामभायाः खलु भदन्त ! पृथिव्याः पोडश सहस्रोत्तरयोजनशतसहस्रपाइल्ययुक्ताया उपरितनमागे कियदवा ह्य अधस्तात् कियवर्जयित्वा मध्ये कियत्प्रमाणं कियन्ति नरकासशसहस्राणि प्रज्ञप्तानीति प्रश्नः भगवानाह-हे गौतम ! तमामभायाः खल्ल पृथिव्याः पोडशसहस्रोत्तर योजनशतसहस्त्र वाहल्ययुक्ताया उपरित्नभागे एक योजऽसहस्रमवगाह्य अधस्तादेकं योजनसहस्र वर्जयित्वा मध्ये चतुर्दशसहस्रोत्तर योजनशतसहसे, अन खलु तमःममा पृधिव्याः पोडशसहस्रोत्तर योजनशतसहस्राहल्ययुक्ताया उपरितनमागे एकं योजनसहस्त्रमग ह्य:धस्तादपि एक योजनसहस्र वर्जयित्वा'मध्ये नरकावास शतसहस्रे, अत्र खलु तमा पृथिवी नैरयिकाणामेकं पञ्चोपनरकावासशतसहसं भरतीत्याख्यातम् ते खल नरका अन्तमध्ये भागे वृत्ताकारा यावदशुभा नरकेषु वेदना इति ।। अधः सप्तम्याः खलु भदन्त ! पृथिव्या अष्टोत्तरयोजनशतमस्रवाहल्य युक्ताया उपस्तिनमागे कियदव गाह्य अधस्ताव कियहर्जयित्वा मध्ये कियत्प्रमाण
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy