SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीक प्र. १ इन्द्रियद्वारनिरूपणम् ७५ एवं भंते । किं संठाणसंठिए पन्नत्ते गोयमा मसूरचंद संठाणसंठिए पन्नचे घार्णिदिए णं भंते किं संठाणसंठिए पन्नत्ते । गोयमा । अइमुत्तठा संठिए पन्नत्ते जिभिदिए ण भंते किं संठाणसंठिए पन्नत्ते, गोयमा खुरप्पसंठाणसंठिए पन्नत्ते फार्सिदिए णं भंते कि संठा संठिए पन्नत्ते गोयमा नाणासंठाणसंठिए पन्नत्ते' इति ॥ अत्र स्पर्शनेन्द्रियस्य बाह्याभ्यन्तरभेदो नास्ति । उपकरणं नाम स्वस्थानीयायाः बाह्यनिर्वृत्ते र्या खड्गधारा स्थानीया स्वच्छतरपुद्गल समुदायरूपा आभ्यन्तर निर्वृत्तिस्तस्याः शक्तिविशेषः । इदं चोपकरणरूपं द्रव्ये - न्द्रियमान्तरनिर्वृत्तेः कथंचिद् भिन्नं शक्तिशक्तिमतोः कथञ्चिद् भेदात् कथञ्चिद् भेदस्तु इत्थम् - विद्यमानामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातदर्शनात्, तथाहि - विद्यमानायामपि कदम्बपुष्पाद्याकाररूपायामान्तरनिर्वृत्तौ कठोरतरघनगर्जनादिना शक्तिविनाशे शब्दपरिच्छेदादर्शनादिति । भावेन्द्रियमपि द्विधा - लब्धिः उपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयकः समान श्रोत्रेन्द्रियका संस्थान कहा गया है । " चक्खिदिए णं भंते ! इत्यादि । चक्षुरिन्द्रिय से लेकर स्पर्शे-न्द्रिय तकके सूत्रों का अर्थ स्पष्ट है । खड्गस्थानीय बाह्य निर्वृति की जो खड्गधारास्थानीय स्वच्छ तर पुद्गलरूप आभ्यन्तर निर्वृत्ति है । उसका जो शक्तिविशेष है । वह उपकरण द्रव्येन्द्रिय है । यह उपकरणरूप द्रव्येन्द्रिय आन्तर निर्वृत्ति से कथञ्चित् भिन्न होती है । क्योंकि शक्ति और शक्ति मान में कथञ्चित् भिन्नता होती ही है । उसमें कथञ्चित् भेद इस प्रकार से है -कदम्ब पुष्पादि के आकार रूप आन्तर निर्वृत्ति के होते हुए भी अत्यन्त कठोर घनगर्जनादि से श्रवण शक्ति का नाश हो जाने पर शब्दज्ञान का अभाव देखा जाता हैं । भावेन्द्रिय भी लब्धि और उपयोग के भेद से दो प्रकार की होती है । उनमें लब्धिभावेन्द्रिय श्रोत्रेन्द्रियादिविषयक और तदावरण क्षयोपशमरूप होती है । और अपने अपने विषय में लब्धिके अनुसार आत्मा શ્રોત્રેન્દ્રિયના આકાર કેવા કહ્યો છે ? भडावीर अलुना उत्तर- " गोयमा ! कलंबुया संठाणसंठिप पण्णत्ते" हे गौतम! શ્રોત્રન્દ્રિયના આકાર ક ખ પુષ્પ સમાન કહ્યો છે. प्रश्न - 'चखिदिपणं भंते!' इत्यादि यक्षुधन्द्रियथी सई ने स्पर्शेन्द्रिय सुधीनां सूत्रोनो અય સ્પષ્ટ છે ખગસ્થાનીય ખાાનિવૃત્તિની જે ખડ્ગધારાસ્થાનીય સ્વચ્છતર પુદ્ગલ રૂપ આભ્યન્તર નિવૃત્તિ છે તેની જે શક્તિવિશેષ છે, તેનુ નામ ઉપકરણ દ્રબ્સેન્દ્રિય છે. આ ઉપકરણ રૂપ દ્રવ્યેન્દ્રિય આન્તરનિવૃત્તિ કરતાં સહેજ ભિન્ન હેાય છે, કારણ કે શક્તિ અને શક્તિમાનમાં સહેજ ભિન્નતા હાય છે. તેમાં સહેજ ભેદ આ પ્રમાણે છે-કદ બપુષ્પના આકારવાળી બાહ્યનિવૃત્તિના સદ્ભાવ હાવા છતાં પ્ણ અત્યંત કઠાર મેઘગજના આદિ વડે શ્રવણુશક્તિના નાશ થઈ જવાને લીધે શબ્દજ્ઞાનના અભાવ થઈ જતા હોય છે ભાવેન્દ્રિય પણ લબ્ધિ અને ઉપયાગના ભેદથી એ પ્રકારની હાય છે તેમાંની લબ્ધિભાવેન્દ્રિય શ્રોન્દ્રિય આદિ વિષયક અને તદાવરણુ ક્ષાપશમ રૂપ હોય છે, પાત પેાતાના વિષયમાં લબ્ધિ પ્રમાણે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy