SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीजीवाभिगमने वद् अन्योन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं कार्मणं शरीरं कथ्यते कर्मणो विकार: कार्मणमिति, तदुक्तम् - 'कम्मविकारो कम्मणमट्टविह विचित्तकम्मनिप्फन्नं । सव्वेसि सरीराणं कारणभूयं मुणेयव्यं' ॥१॥ कर्मविकार. कार्मण मष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यमितिच्छाया ॥ (१) शरीराणि पञ्च भवन्ति औदारिकवैक्रियाहारकतैजसकार्मणाख्यानि, एतेषां पञ्चानां शरीराणां मध्ये त्रीणि शरीराणि औदारिकतैजसकार्मणाख्यानि भवन्ति सूक्ष्मपृथिवीकायिकानाम् एतानि त्रीणि विविच्य दर्शितानि वैक्रियाहारकेतु शरीरे सूक्ष्मपृथिवीकायिकानां न संभवतः, भवस्वभावत एव सूक्ष्मपृथिवीकायिकानां वैक्रियाहार कशरीरद्वयलब्धिरहितत्वादिति शरीरद्वारं समाप्तम् । (२) अथावगाहनाद्वारमाह-'तेसि णं' इत्यादि, 'तेसि णं भंते जीवाणं के महालिया सरीरोगाहणा पन्नत्ता' तेषां सूक्ष्मपृथिवीकायिकानां खलु भदन्त ? जीवानां कियन्महती रूप से जो परिणत हो जाते है. वे ही कार्मण शरीर कहलाते है । "कर्मणो विकारः कार्मणम्" अतः यह कार्मण शरीर कर्म का ही एक विकार है-कहा भी है कम्मविगारो कम्मणमट्ठविह विचित्तकम्मनिप्फन्नं, सन्वेसिं सरीराण कारणभूयं मुणेयव्यं ॥१॥ शरीर औदारिक, वैक्रिय, आहारक, तैजस और कार्मण के भेद से पांच होते है इनमें से सूक्ष्मपृथिवीकायिकजीवों के औदारिक, तैजस और कार्मण ये तीन शरीर होते हैं। वैक्रिय आहारक ये दो शरीर इनके नहीं होते हैं क्योंकि भवके स्वभाव को लेकर इनमें वैक्रिय और आहारक शरीर की लब्धि नहीं होती है । शरीरद्वारसमाप्त ॥ (२) अवगाहना द्वार-"तेसि णं भंते ! जीवाणं के महालिया सरीरोगाहणा पण्णत्ता हे भदन्त | इन सूक्ष्म पृथिवीकायिक जीवों के शरीर की अवगाहना कितनी बड़ी कही गई समे छ, भने भने समय शरी२ ४ छ. 'कर्मणो विकारः कार्मणम्" मा आएर શરીર કમને જ એક વિકાર છે કહ્યું પણ છે કે – "कम्मचिगारो कम्मणमट्टविहचित्तकम्मनिप्फन्नं, सव्वेसिं सरीराणं कारणभूयं मुणेयध्वं ॥१॥ દારિક, વૈક્રિય, આહારક, તેજસ અને કામણ આ પાંચ પ્રકારનાં શરીરો હોય છે. સૂક્ષ્મપૃથ્વીકાયિક જીવોને ઔદારિક, તૈજસ અને કામણ, આ ત્રણ શરીર હોય છે. તેમને વૈક્રિય અને આહારક શરીરો હોતા નથી, કારણ કે ભવના એવા સ્વભાવને લીધે તેમનામાં ક્રિય અને આહારક શરીરની લબ્ધિ હોતી નથી. શરીરદ્વાર સમાસ ના (२) मगाइनी द्वा२-"तेसिणं भंते। जीवाणं के महालिया सरीरोगाहणा पण्णत्ता?" હે ભગવન! આ સૂક્ષ્મ પૃથ્વીકાયિક જીવોના શરીરની અવગાહન કેટલી મોટી કહીં છે ?
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy