SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ६३८ जीवाभिगमसूत्रे मूलम्-तिरिक्खजोणित्थीओतिरिक्खजोणियपुरिसेहितो तिगुणा ओ तिरूवाहियाओ मणुस्सित्थीओ मणुस्सपुरिसेहितो सत्तावीसइगुणाओ सत्तावीसइरूवाहियाओ देवित्थीओ देवपुरिसे हितो बत्तीसइगुणाओ वत्तीसइरूवाहियाओ । से तंतिविहा संसारसमावण्णगा जीवा पन्नत्ता गाहा–तिविहेसु होइ भेओ, ठिई य संचिट्ठणंतरप्पबहत्तं । वेयाण य बंधठिई, वेओ तह कि पगारो उ ॥१॥ सेत्तं तिविहा संसारसमावण्णगा जीवा पन्नत्ता' |स. २४॥ बीइया पडिपत्तीसमत्ता छाया-तिर्यग्योनिकस्त्रियः तिर्यग्योनिकपुरुपेभ्यस्त्रिगुणा स्त्रिरूपाधिकाः । मनुष्यस्त्रियो मनुष्यपुरुपेभ्यः सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः । देवस्त्रियो देवपुरुपेभ्यो हात्रिशद्गुणा द्वात्रिंशद्रूपाधिकाः। ते एते त्रिविधाः संसारसमापन्नका जीवाः प्रशप्ताः ॥ गाथा स्त्रिविधेषु भवति भेदः, स्थितिश्च चिट्ठणाऽन्तरमल्पवहुत्वम् । वेदानां च वन्धस्थितिर्वेदस्तथा कि प्रकारस्तु ॥१॥ ते एते त्रिविधाः संसारसमापन्नकाः जीवाः प्रज्ञप्ताः ॥९०२८॥ ॥ द्वितीया प्रतिपत्तिः समाप्ता ।। टीका-पुरुपेभ्यः स्त्रिय. सख्येयगुणा इति कथितम् तत्र का. स्त्रिय' स्वजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाश्रित्य तन्निरूपणार्थमाह–'तिरिक्खजोणित्थीओ' इत्यादि, 'तिरिक्खजोणित्थीओ तिरिक्खजोणियपुरिसेहितो' तिर्यग्योनिकलियः तिर्यग्योनिकपुरुहै। क्योकि एकेन्द्रियजीव नपुंसक ही होते है और वे सख्या में वनस्पति की अपेक्षा अनन्तानन्त कहे गये है । सूत्र-२३।।। यहाँ पहले सूत्र में कहा है कि पुरुषो की अपेक्षा स्त्रियाँ सख्यात गुणी अधिक है-सो कौन स्त्रियाँ किन स्वजातीय पुरुपो से कितने गुणी अधिक है ? इस प्रश्न के अवकाश में कहते है.---"तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहितो तिगुणाओ तिरूबाहि પહેલાના સૂત્રમાં એમ કહેવામા આવેલ છે કે–પુરુષો કરતા ત્રિય સ ખ્યાતગણી વધારે છે તે કઈ સ્ત્રિ ક્યા સ્વજાતીય પુરુષો થી કેટલાગણી વધારે છે? આ પ્રશ્નના સંદममा ४ामा मावे छे है--"तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहितो तिगुणाओ तिरूवाहियाओ” मामा तिय ज्योनि स्त्रिया छ, तया तिय योनि ५३।४२ता एy गणी पधारे छ मेरो -तमा त्रि३पाधि छ "मणुस्सित्थियाओ सत्तावीसइगुणाओं' મનુષ્ય ગેનિક જે સ્ત્રિ છે તેઓ મનુષ્ય પુરૂષો કરતા સત્યાવીસગણી વધારે છે. અર્થાત્ सत्तावीस३पाधि छ. "देवित्थियाओ देवपुरिसेहिंतो वत्तीसइगुणाओ" हेवलिया व ५३षो
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy