SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ www-~~~~ VVVVVVVVVVVvvvv प्रमेयद्योतिकाटीका प्र२ सू० २२ स्त्रीपुंनपुंसकानां स्थितिमाननिरूपणम् ६३५ विसेसाहिया' अप्कायिकनपुंसकापेक्षया वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुसका विशेषाधिका भवन्ति इति । तथा-'वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसगा अणंतगुणा' वायुका'यिकनपुंसकापेक्षया वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुसका अनन्तगुणाधिका भवन्तीति निगोदजीवानामनन्तानन्तत्वादिति, नवममल्पबहुत्वम् ॥सू० २२॥ ॥ इत्यल्पबहुत्वप्रकरणं समाप्तम् ।। सम्प्रति- - स्त्रीपुरुषनपुंसकानां भवस्थितिमानं कायस्थितिमान च क्रमेण अभिधातुमाह'इत्थी णं भंते' इत्यादि । ___मूलम्-'इत्थी णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! एगेणं आएसेणं जहा पुब्बि भणियं० एवं पुरिसस्स वि णपुं. सगस्स वि संचिट्ठणा पुणरवि तिण्हपि जहा पुबि भणिया, अंतरं तिण्हं पि जहा पुब्बि मणियं तहा नेयवं' सू० २३॥ छाया स्त्रीणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! एकेन आदेशेन यथा पूर्व भणितम् । एवं पुरुषस्यापि नपुंकसकस्यापि संचिट्ठणा (कायस्थितिः) पुनरपि त्रया___णामपि यथा पूर्व भणिता । अन्तरं त्रयाणामपि यथा पूर्व भणितं तथा नेतव्यम् ॥०सू०२३ टीका-'इत्थी णं भंते' खीणां खलु भदन्त ! 'केवइयं कालं' कियन्तं काल कियतिरिक्खजोणियणपुंसगा विसेसाहिया" पृथिवीकायिक एकेन्द्रिय तिर्यग्योनिक नपुसको की अपेक्षा अप्कायिक एकेन्द्रिय तिर्यग्योनिक नपुंसक विशेषाधिक है । “चाउक्काइयएगिदिय तिरिक्खजोणियणपुंसगा विसेसाहिया" अप्कायिक नपुंसको की अपेक्षा वायुकायिक एकेन्द्रिय तिर्यग्योनिकनपुंसक विशेषाधिक हैं तथा – “वणस्सइकाइएगिदियतिरिक्खजोणियणपुंसगा अणंतगुणा" वायुकायिक नपुंसको की अपेक्षा वनस्पतिकायिक एकेन्द्रियतिर्यग्योनिक नपुंसक अनन्त गुणे अधिक है । क्योकि निगोद जीव अनन्त होते है । सूत्र ॥२२॥ "नौवां अल्पवहुत्व समाप्त" "अल्पवहुत्व प्रकरण समाप्त" अब सूत्रकार स्त्री, पुरुप और नपुंसक इनकी भवस्थिति और कायस्थिति का प्रमाण क्रमशः कहते है --'इत्थी णं भते ! केवइयं कालं ठिई पन्नत्ता' इत्यादि छ. तया “वणस्सकाइयगिदियतिरिक्खजोणियणपुसगा अणतगुणा" वायुय५ न५ स। કરતાં વનસ્પતિ કાયિક એકઈ દ્રિય વાળા તિર્યનિક નપુ સકો અનંતગણું વધારે છે. કેમકે – નિગોદ જીવે અન ત હેાય છે લાસૂવરરા નવમા અલ્પ બહુ પણાનું કથન સમાપ્ત અલ્પ બહુપણાનું પ્રકરણ સમાપ્ત હવે સૂત્રકાર સ્ત્રી પુરૂષ, અને નપુસકેની ભવસ્થિતિ અને કાયસ્થિતિનું પ્રમાણ ક્રમશ: ____ छ - "इत्थी णं भंते ! केवइय कालं ठिई पन्नत्ता" त्या
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy