SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र ल्पदेवपुरुषापेक्षया द्वितीयस्यां पृथिव्यां नारकनपुंसकाः असख्येयगुणाधिका भवन्तीति । 'अंतरदीवगअकम्मभूमिगमणुस्सणपुंसगा असंखेज्जगुणा' द्वितीयनारकनपुंसकापेक्षया अन्तरद्वीपकाकर्मभूमिकमनुष्यनपुंसका असख्येयगुणाधिका भवन्तीति । अतोऽग्रे विदेहपर्यन्तं सख्याताः प्रदयन्ते-'दवकुरु उत्तरकुरु अकम्मभूमिग मणुस्सणपुंसगा दो वि तुल्ला संखेज्जगुणा' अन्तरद्वीपकाकर्मभूमिकमनुष्यनपुंसकापेक्षया देवकुरूत्तरकुर्वकर्मभृमिकमनुष्यनपुंसका सख्येयगुणाधिका भवन्ति तथा इमे स्वस्थाने परस्परं तुल्याश्च भवन्ति । ‘एवं जाब विदेहत्ति' एवं यावद्विदेह इति, अयं भावः–अन्तरद्वीपकमनुष्यनपुंसकापेक्षया देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यनपुंसकाः संख्येयगुणाधिका भवन्ति । तथा-इमे द्वयेऽपि स्वस्थाने परस्परं तुल्या एव भवन्ति, एवं हरिवर्परम्यकवर्षकाकर्मभूमिकमनुष्यनपुंसकाः देवकुरुत्तरकुरुमनुष्यनपुंसकापेक्षया सख्येयगुणाधिका भवन्ति, गुणा” सनत्कुमार कल्प के देवो की अपेक्षा द्वितीय पृथिवी में जो नैरयिकनपुंसक है वे असख्यातगुणे अधिक है "अंतरदीवगअकम्मभूमिगमणुस्सणपुंसगा असंखज्जगुणा" द्वितीय पृथिवी नैरयिक नपुंसकों की अपेक्षा अन्तर द्वीपक अकर्मभूमिक मनुष्य नपुंसक असंख्यातगुणे अधिक हैं । __अब देवकुरूत्तरकुरु से लेकर विदेह पर्यन्त के संख्यातगुणे का कथन करते है-"देवकुरु उत्तरकुरुअकम्मभूमिगमणुस्सणपुंसगा दो वि तुल्ला संखेज्जगुणा" अन्तर द्वीपक अकर्मभूमिक मनुष्य नपुंसकों की अपेक्षा देवकुरुत्तरकुरु रूप अकर्मभूमि के मनुष्यनपुंसक सख्यातगुणे अधिक हैं । तथा ये स्वस्थान में परस्पर तुल्य है "एवं जाब विदेहत्ति" इसी प्रकार विदेह तक जानना चाहिए इसका भाव ऐसा है -देवकुरु उत्तरकुरु के मनुष्यनपुंसक अन्तर द्वीपक मनुष्यनपुंसको की अपेक्षा सख्यातगुणे अधिक हैं, तथा—ये दोनो स्वस्थान में परस्पर में तुल्य है। इसी प्रकार हरिवर्पक और रम्यक वर्षक अकर्मभूमिकमनुष्यनपुंसक देवकूर्वादि मनुष्यनपुंसको की अपेक्षा संख्यातगुणे अधिक है । तथा ये दोनों आपस में स्वस्थान की असंखेज्जगुणा" सनमा२ ४६५न । ४२di मील काना नैरथिनयुस। मसभ्यात भी पधारे छे 'अतरदीवगअकम्मभूमिग मणुस्सणपुंसगा असंखेज्जगुणा" जी पृथ्वीना નરયિક નપુંસક કરતાં અંતરદ્વીપ જ અકર્મભૂમિના મનુષ્ય નપુંસક અસંખ્યાતગણું વધારે છે. ' હવે દેવકુરૂ અને ઉત્તરકુરૂથી લઈને મહાવિદેહપર્યન્તના સંખ્યાતગણનું કથન કરવામાં आवे छे.- "देवकुरु उत्तरकुरु अकम्मभूमिगमणुस्सणपुसगा दो वि तुल्ला संखेज्जगुणा" અંતરદ્વીપના અકર્મભૂમિના મનુષ્યન, સક કરતા દેવકુરૂ અને ઉત્તરકુરૂ રૂપ અકર્મ ભૂમિના મનુષ્ય નપુંસકે સંખ્યાતગણું વધારે છે તથા તેઓ સ્વસ્થાનમાં પરસ્પરતુલ્ય छे. 'एवं जाव विदेहत्ति" मे प्रारथी (4 पर्यन्तनु ४थन सभामा ४थनना ભાવ એ છે કે–દેવકુરૂઅને ઉત્તરકુરૂના મનુષ્યનપુંસકે અંતરદ્વીપના મનુષ્યાનપુંસક કરતાં સંખ્યાતગણું વધારે છે ને તે બન્ને સ્વસ્થાનમાં પરસ્પર તુલ્ય છે એજ પ્રમાણે હરિવર્ષ અને રમ્યકવર્ષ અકર્મભૂમિના મનુષ્યનપું કે, દેવકુરૂ વિગેરે મનુષ્ય નપુંસક કરતાં
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy