SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र २ सू० २१ विशेषतः सप्तमाष्टमाल्पबहुत्वनिरूपणम् ६११ तुल्याः संख्येयगुणाधिका भवन्ति अत्र यावत्पदेन देव कुरूत्तरं कुरुमनुष्यनपुंसकापेक्षया हरिवर्प - रम्यकवर्षाऽकर्मभूमिकमनुष्यनपुंसका द्वयेऽपि परस्परं तुल्याः सन्तः संख्येयगुणाधिका भावन्ति एतदपेक्षया हैमवतहैरण्यवताकर्मभूमिकमनुष्यनपुंसकाः इयेऽपि परस्परं तुल्याः सन्तः संख्येयगुणाधिका भवन्ति एतदपेक्षयाऽपि भरतैवतकर्मभूमिकंमनुष्यनपुंसका द्वयेऽपि परस्परं तुल्याः सन्तः सख्येयगुणाधिका भवन्ति एतत्पर्यन्तं पूर्वप्रकरणस्य संग्रहो भवति तथा भरतैरवतकर्मभूमिक मैनुष्यनपुंसकापेक्षया पूर्वविदेहापरविदेह कर्मभूमिकमनुष्यनपुंसर्काः द्वयेऽपि परस्परं तुल्याः सन्तः संख्येयगुणां, धिका भवन्तीति । सप्तममल्पबहुत्वम् ॥७॥ अथाष्टम विशेषतो देवख्त्रीपुरुषनारकनपुंसकविषयकमल्पबहुत्वमाह " एयांसि णं मंते' इत्यादि “ यासि णं भंते! देवित्थीण" एतासां खलु भदन्त ! देवस्त्रिीणाम् 'भवगवासिणीण' भवनवासिनीनाम् “वाणमंतरीणं" वानव्यन्तरीणान् "जोइसिणीण" ज्योति कीनाम् 'वेमाणि - उत्तर कुरु मनुष्य नपुंसको की अपेक्षा हरिवर्ष और रम्यकवर्ष के मनुष्य नपुंसक दोनो समान रूप से संख्यात गुण अधिक है । इसी प्रकार हरिवर्ष और रम्यकवर्ष के मनुष्य नपुंसकों की अपेक्षा हैमवत और हैरण्यवत क्षेत्र के मनुष्य नपुंसक दोनों समान पने से संख्यात गुणे अधिक हैं । हैमवत और हैरण्यवत क्षेत्र के मनुष्य नपुंसको की अपेक्षा भरत क्षेत्र और ऐरवंत क्षेत्र के मनुष्य नपुंसक परस्पर में समान होते हुए सख्यात गुंणे अधिक है—इनकी अपेक्षा पूर्वविदेह और पश्चिमविदेह रूप कर्मभूमि के मनुष्य नपुंसक परस्पर में संमान होते हुए संख्यात गुणे अधिक हैं । यह सातवां अल्य बहुत्व है । अब विशेष को लेकर देव स्त्री पुरुष नारक नपुंसक विषयक आठवें अल्प बहुत्व का कथन करते हैं-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है - " एयासि णं भंते! देवित्थीणं भवणवासि णणं वाणमंतरीणं जोइसिणीणं वैमाणिणीणं' हे ' भदन्त । इन देव स्त्रीयोके - भवनवासी देवस्त्रियोंके वानव्यन्तर देवस्त्रियो के ज्योतिष्क देवस्त्रियों के वैमानिक देवस्त्रियों के एवं "देवपुरि હરિવ અને રમ્યકવર્ષના મનુષ્ય નપુસકે) બન્ને સમાનતાવાળા હાતાથકા સખ્યાતગણા વધારે છે આજ પ્રમાણે હરિવષૅ અને રમ્યકવર્ષ ના મનુષ્ય નપુ સંકા કરતાં હૈમવત અને હૈરણ્યવત ક્ષેત્રના મનુષ્ય નપુસકેા અને સમાન હેાતાથકા સંખ્યાતગણા વધારે છે. હૈમવત અને હૈરણ્યવત ક્ષેત્રના નનુષ્ય નપુંસકા કરતા ભરતક્ષેત્ર અને ઐરવતક્ષેત્રના મનુષ્ય નપુસક પરસ્પરમા સરખા હાતા થકા સ ખ્યાતગણા વધારે છે તેના કરતાં પૂર્વ વિદેહ અને પશ્ચિમવિદેહ રૂપ કર્મ ભૂમિના મનુષ્ય નપુ સકો પરસ્પરમાં સરખા હોતા થકા સંખ્યાતગણા વધારે છે આ રીતે આ સાતમુ અલ્પ બહું પણું છે. છા હવે વિશેષને લઇને દેવોની ત્રિયા, પુરૂષ, અને નારક નપુસકેાના સંબંધમાં આ ઓઠમાં અલ્પ બહુપણાનું કથન કરવામાં આવે છે—આમા ગૌતમસ્વામીએ પ્રભુને એવુ' પૂછ્યું છે - "पयासि णं भते ! देवित्थीणं भवणवासिणीणं, वाणमंतरीण, जोइसिणीण वैमाणिणीण" ભગવત્ આ દેવસ્ત્રિયામા, ભવનવાસિ દેવસ્ત્રિયામા વાનન્યન્તર દેવસ્ત્રિયામાં, જ્યાતિષ્ક
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy