SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाभिगमसूत्रे उत्तरयति--‘परंपरसिद्धासंसारसमावन्नगजीवाभिगमे अणेगविहे पन्नत्ते' परम्परसिद्धासंसार समापन्नकजीवाभिगमोऽनेकविधोऽनेक प्रकारक प्रज्ञप्तः कथितः । अनेकविधत्वमेव दर्शयन्नाह 'तं जहा' इत्यादि, 'तं जहा' तथा 'पढमसमयसिद्धा दुसमय सिद्धा जाव अणेगसमयसिद्धा प्रथमसमयसिद्धा द्वितीयसमयसिद्धा यावदनन्तसमयसिद्धा, यावत्पदेन त्रिचतुःपञ्चमपट्सप्तमाष्टमनवमदशम संख्याता संख्यातसमयसिद्वानां संग्रहो भवति, तथा च प्रथमसमयसिद्धादारम्य अनन्त समयसिद्धभेदेन परम्परसिद्धा संसारसमापन्नक जीवा अनेकप्रकारका भवन्तीतिभावः । परम्परजीवमुपसंहरन्नाह-'से तं परम्परसिद्धा संसार समावन्नगजीवाभिगमें' सोऽयं परम्परसिद्धा संसारसमापन्नकजीवाभिगम इति । 'सेत्तं असंसारसमावन्नगजीवाभिगमे' सोऽयं संक्षेपविस्ताराभ्याम् असंसारसमापन्नकजीवाभिगम कथित इति भावः । सू० ६ ॥ ટંક " से किं तं परंपरसिद्धा संसार समावन्नगजीवाभिगमे " हे भदन्त । परम्परसिद्ध अससारसमापन्नकजीचाभिगम - परम्परसिद्ध असंसार समापन्नक जीव - कितने हैं और उनका क्या लक्षण है ? उत्तर में प्रभु कहते है - 'परम्परसिद्धासंसारसमावन्नगजीवाभिगमे अणेग विहे पण्णत्ते' हे गौतम 'परम्परसिद्ध असंसारसमापन्नकजीवाभिगम अनेक प्रकार का कहा गया है "तं जहा" जैसे- 'पढमसमयसिद्धा दुसमयसिद्धा जाव अनंतसमयसिद्धा' प्रथम समय में सिद्ध दूसरे समय में सिद्ध यावत् अनन्त समय में सिद्ध यहाँ यावत्पद से त्रिसमय सिद्ध चतुः समय सिद्ध पंचम समय सिद्ध पष्ट समय सिद्ध, सप्तम समय सिद्ध अष्टम समय सिद्ध नवम समय सिद्ध दशम समय सिद्ध संख्यात समय सिद्ध असंख्यात समय सिद्ध इन सिद्धों का ग्रहण हुआ है। तथा च प्रथम समय सिद्ध से लेकर अनन्त समय सिद्धों तक के मेद से परम्परसिद्ध असंसार समापन्नक जीव अनेक प्रकार के होते हैं । " से तं परम्पर सिद्धाऽसंसारसमावन्नग जीवाभिगमे' इस प्रकार से यह परम्परसिद्ध असंसार समापन्नक जीवाभि प्रश्न- "से किं तं परम्परसिद्धा संसारसमावन्नगजीवाभिगमे ?” હું ભગવન્ ! પરમ્પર સિદ્ધ સ ́સાર સમાપન્નક જીવાભિગમ-પરમ્પર સિદ્ધ અસ’સારી જીવેાના કેટલા પ્રકાર છે ? અને તેમનુ લક્ષણ કયુ છે ? महावीर अलुना उत्तर- "परम्पर सिद्धासंसारसनावन्नगजीवाभिगमे अणेगविहे पण्णत्ते" હું ગૌતમ ! પરસ્પર સિદ્ધ અસંસારસમાપન્નક છવાભિગમ અનેક પ્રકારના કહ્યો છે. “તન’ ते प्रहारो नीचे प्रमाणे छे - " पढमसमयसिद्धा, दुखमयसिद्धा, साव अणंतसमय सिद्धा". (૧) પ્રથમ સમયમાં સિદ્ધ (૨) દ્વિતીય સમયમાં સિદ્ધ, ઈત્યાદિ અન ત સમય સિદ્ધ પર્યંતના वहीं " यावत् (पय त ) यह वडे" त्रिसमयसिद्ध, अतुर्थी समय सिद्ध पंथम सभय સિદ્ધ, ષષ્ઠ સમય સિદ્ધ, સપ્તમ સમય સિદ્ધ, અષ્ટમ સમય સિદ્ધ, નવમ સમય સિદ્ધ, દશમ સમય સિદ્ધ, સખ્યાત સમય સિદ્ધ, અને અસ ંખ્યાત સમય સિદ્ધ” આટલા પ્રકારના સિદ્ધોના સંગ્રહ થયા છે. આ રીતે પ્રથમ સમય સિદ્ધથી લઈને અનંત સમય સિદ્ધ સુધીના ભેદની અપેક્ષાએ પરસ્પર સિદ્ધ અસંસાર સમાપન્નક જીવા અનેક પ્રકારના કાય छे, " से त परंपरसिद्धाऽसंसारसमावन्नगजीवाभिगमे” मा प्रास्तु परस्परसिद्ध
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy