SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका २ सू०१९ सामान्यतः पञ्चाल्पवहुत्वनिरूपणम् ५९३ ___ अथ द्वितीयमल्पबहु त्वमाह-'एएसि' णं इत्यादि ‘एएसि णं भंते' एतेषां खलु भदन्त ! 'तिरिक्खजोणित्थीणं' तिर्यग्योनिकस्त्रीणाम् 'तिरिक्खजोणियपुरिसाणं' तिर्यग्योनिक पुरुषाणाम् 'तिरिक्खजोणियणपुंसगाण य' तिर्यगयोनिकनपुंसकानां च ‘कयरे कयरेहितो' कतरे कतरेभ्यः केषामपेक्षया के इत्यर्थः 'अप्पा वा बहुया वा तुल्ला वा विसेसाहिया' अल्पावा बहुका वा तुल्या वा विशेषाधिका वेति द्वितीयाल्प बहुत्व विषयकः प्रश्नः भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'सव्वत्थोवा तिरिक्खजोणियपुरिसा' तिर्यग्योनिकस्त्रीपुरुषनपुंसकेषु सर्व स्तोकाः तिर्यग्योनिकपुरुषा भवन्तीति । 'तिरिक्खजोणित्थीओ असंखेज्जगुणा' तिर्यग्योनिक पुरुषापेक्षा तिर्यग्योनिकस्त्रियोऽसख्येयगुणाधिका भवन्तीति "तिरिक्खजोणियणपुंसगा' अणंतगुणा' तिर्यग्योनिकनपुंसका स्तिर्यग्योनिकस्यपेक्षया अनन्तगुणाधिका भवन्ति वनस्पतिमपेक्ष्य एषामनन्तगुणत्वमिति द्वितीयमल्पबहुत्वम् ।२। अथ तृतीयमल्पबहुत्वमाह-"एएसिणं' इत्यादि 'एएसि ण भंते' एतेषा खलु भदन्त । 'मणुस्सित्थीणं' मनुष्यस्त्रीणाम् ‘मणुस्स पुरिसाणं' भते ? तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसगाण य' हे भदन्त ! इन तिर्यग्योनिक स्त्रियो के तिर्यग्योनिक पुरुषो के और तिर्यग्योनिक नपुंसकोके बीच में 'कयरे कयरेहितो अप्पा वा' वहुया वा तुल्ला वा विसेसाहिया वा' कौन किन से अल्प है ? कौन किन से अधिक है ? कौन किनके बराबर है कौन किनसे विशेषाधिक है ? इस प्रश्न के उत्तरमें प्रभु कहते-“गोयमा ! सव्वत्थोवा तिरिक्खजोणियपुरिसा" हे गौतम ! सबसे कम तिर्यग्योनिक पुरुष है ,तिरिक्खजोणित्थीओ असंखेज्जगुणा' तिर्यग्योनिक स्त्रियां तिर्यग्योनिक पुरुषो की अपेक्षा असंख्यात गुणी अधिक है। "तिरिक्खजीणियणपुंसगा अणंतगुणा" तिर्यग्योनिक स्त्रियो की अपेक्षा तिर्यग्योनिक नपुंसक वनस्पति जीवो की अनन्तानन्तता की अपेक्षा अनन्त गुणे अधिक हैं । इस प्रकार से यह द्वितीय अल्प बहुत्व सगाण य" मावन मा तिय योनि स्त्रियामा तिययानि पुषोभी, अन तिययानि नयुसीमा "कयरे कयरेहितो अप्पा वा बहुया वा, तुल्ला वा विसेसाहिया वा" | કેનાથી અલ્પ છે ? કેણ તેનાથી વધારે છે ? કોણ કેની બરોબર છે ? અને કેણુ કેનાથી વિશેષાધિક છે. ગૌતમ સ્વામીના આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે -"गोयमा ! सव्वत्थोवा तिरिक्खजोणियपुरिसा" उ गौतम ! सौथी माछ। तिय. योनि ५३५ छ “तिरिक्खजोणित्थीओ असंखेज्जगुणा" [तयज्योनि स्त्रियो तिययानि: ५३षा ४२ai Av-यात मी धारे छे "तिरिक्खजोणियणपुंसगा अणतगुणा" तिय:ગેનિક સ્ત્રિ કરતાં તિર્યાનિક નપુંસકે વનસ્પતિ ની અનંતાનંતતાની અપેક્ષાએ અનંતગણું વધારે છે. આ રીતે આ બીજું અલ્પ બહુપણું આ કહ્યું છે ૨ alag २५८५ पा २प्रमाणे छ. “एएसि णभंते ! मणुस्सित्थीण मणुस्सपुरिसाणं मगुस्स णपुंसगाण य कयरे कयरहितो अप्पावा, बहुया वा तुल्ला वा विसेसाहिया वा" गौतम स्वाभीमे ७५
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy