SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयद्योतिका टीका प्र. १ जीवाभिगमस्वरूपनिरूपणम् ४१ 'अणंतरसिद्धासंसारसमावन्नगजीवाभिगमे' अथ कोऽसौ अनन्तरसिद्धासंसारसमावन्नगजीवाभिमग इति प्रश्न उत्तरयति 'अणंतरसिद्धासंसारसमावन्नगजीवाभिगमें पन्नरसविहे पन्नत्ते' अनन्तरसिद्धासंसारसमापन्नकजीवाभिगमः पञ्चदशविधः पञ्चदशप्रकारकः प्रज्ञप्त'--कथित इति । पञ्चदशभेदमेव दर्शयति-तंजहा' इत्यादि, 'तंजहा' तद्यथा 'तित्थसिद्धा जाव अणेगसिद्धा' तीर्थसिद्धा यावदनेकसिद्धाः अत्र यावत्पदेन 'अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा बुद्धवोहियसिद्धा इथिलिंगसिद्धा पुरिसलिंगसिद्धा, नपुसगलिंगसिद्धा, सलिंगसिद्धा, अन्नलिंगसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, मतीर्थसिद्धाः, तीर्थकरसिद्धाः अतीर्थकरसिद्धाः स्वयम्वुद्धसिद्धा. प्रत्येकबुद्धसिद्धा. बुद्धबोधिकसिद्धाः स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गसिद्धाः नपुंसकलिङ्गसिद्धाः स्वलिङ्गसिद्धाः अन्यलिङ्गसिद्धाः गृहिलिङ्गसिद्धा एकसिद्धाः एते अनन्तरसिद्धाऽसंसारसमापन्नका जीवा भवन्ति तेषामभिगम इति । तत्र तीर्थकरशासने प्रवृत्ते सति ये सिद्धाः मोक्ष को प्राप्त हो चुके है-वे अनन्तर सिद्ध है । और जो परम्परा से मोक्ष को प्राप्त हुए हैं वे परम्परसिद्ध हैं। "से किं तं अणंतरसिद्धा असंसारसमापन्नकजीवाभिगमे" हे भदन्त ? अनन्तर सिद्ध असंसार समापन्नकजीवाभिगम कितने प्रकार का है ? उत्तर में प्रभु कहते हैं"अणंतरसिद्धासंसारसमावनगजीवाभिगमे पन्नरसविहे पन्नत्ते" हे गौतम ? अनन्तर सिद्ध असंसारसमापन्नक जीवा भिगम पन्द्रह प्रकार का कहा गया है-"तं जहा" जो इस प्रकार से है-"तित्थसिद्धा जाव अणेगसिद्धा" तीर्थ सिद्ध यावत् अनेक सिद्ध यहां यावत् शब्द से "अतित्थसिद्धा तित्थगरसिद्धा, अतित्थगरसिद्धा, सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा, बुद्धवोहियसिद्धा, इथिलिंगसिद्धा, पुरिसलिंगसिद्धा नपुंसलिंगसिद्धा, सलिंगसिद्धा, अन्नलिंग सिद्धा, गिहिलिंगसिद्धा एगसिद्धा" इस पाठ का संग्रह हुआ है । तीर्थंकर के शासन के प्रवृत्त સિદ્ધ અસંસાર સમાપનક જીવાભિગમ અનન્તર સમયમાં જેમણે મેક્ષની પ્રાપ્તિ કરી લીધી” છે એવાં જીવોને અનસૂર સિદ્ધ કહે છે. અને પરસ્પરાથી જેમણે મોક્ષ પ્રાપ્ત કર્યો છે એવા જીને પરસ્પર સિદ્ધ કહે છે, प्रल-"से किं तं अणंतरसिद्धा असंसारसमावन्नगजीवाभिगमे सगवन् ! અનતર સિદ્ધ અરસંસારરસમાપનક જીવાભિગમ કેટલા પ્રકારના છે ? उत्त२-"अणतरसिद्धासंसारसमावन्नगजीवाभिगमे पन्नरसविहे पन्नत्ते" 3 गौतम! मनन्तसिद्ध मस सा२सभा५- नवनिगम ५६२ प्रारना ह्या छ "तंजहा" ते मारे। नाये प्रमाणे छ-"तित्थसिद्धा जाव अणेगसिद्धा' ताथ सिद्धथी सन मन: सिद्ध ५ तना ५१२ प्रा। मही घड ४२१. न . सही यावत् (पर्यन्त)" ५६ ५ नायना सूत्रपा अड ४२ नये-"अतित्थसिद्धा २, तित्थगरसिद्धा ३. अतित्थगरसिद्धा ४, सयंबुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, वुद्धवोहियसिद्धा ७, इथिलिंगसिद्धा ८, पुरिसलिंगसिद्धा ९, नपुंसगलिंगसिद्धा १०, सलिंगसिद्धा ११, अन्नलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४"
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy