SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० २ नपुंसकस्वरूनिरूपणम् ५५५ — मनुष्यनपुसकानां कायस्थितिरपि जन्म प्रतीत्य जधन्येनान्तर्मुहूत्र्तमुत्कषण मुहूत्त पृथक्त्वम् सहरणं प्रतीत्य जधन्येनान्तर्मुहूर्तमुत्कर्षण देशोना पूर्वकोटि रिति समाप्ता कायस्थिरिति ।।सू ० १५॥ . मूलम्-णपुंसगस्सणंभंते! केवइयंकालं अंतर होइ ? गोयमा ! जहन्नेणंअंतोमुहुत्तं उक्कोसेणं सोगरोवंमसयपुहुत्तं साइरेगं ! णेरइयणपुंसगस्सणं भंते ! केवइयं कालं अंतर होइ ? गोयमा ! जहन्लेणं अंतो मुहत्तं उक्कोसेणं तरुकालो रयणप्पापुढवीनेरइयणपुंसमस्तजहल्लेणं अंतोमुहत्तं उक्कोसेणं तरुकालो, एवं सव्वेसिंजावअहेसत्तमा। तिरिक्खजोणियणपुंसगस्वजहन्नेणं अंतो हुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं एगिदियतिरिक्खजोणियणपुंसगस्सजहन्नेणं अंतोमुहत्तं उक्कोसेणं दोसागरोवमसहस्साई संखेज्जवासमन्महियाई पुटपी आउ तेउवाऊणं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं वणस्सइकालो । वणस्सइकाइयाणं जहन्नेणं अंतो. मुहत्तं उक्कोसेणं असंखेज कालं जावअसंखेज्जालोया, सेसाणं बेईदियाणं जावखहयाणं जहन्नेणं अंतो मुहत्तं उक्कोसेणं वणस्लइकालो। मणुस्सणपुंसगस्सखेत्त पडुच्चजहन्नेणं अंतोमुहुरा उक्कोसेणं वणस्सइ कालो धम्मचरणं पडुच्चजहन्नेणं एक्कं समयं उस्कोसणं अणंतं कालं जावअवड्डपोग्गलपरियटुंदेसूणं एवं कम्मभूमिगस्तवि.भरहेरवयस्लपुबविदेहअवरविदेहकस्सवि। अकस्मभूमिगमणुस्मणपुंसगस्स णं संते केवइयं कालं अंतरं होई ? गोयमा ! जम्मणं पडच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो, संहरणं पड्डुच्चजहन्नेणं अंतो सेणं वणस्सइकालो एवं जावअंतरदीवगत्ति ॥ लू.१६ ॥ मुहूर्त की है और उत्कृष्ट से अन्तर्मुहूर्त पृथक्त्व की है । तथा सहरण की अपेक्षा उनकी कायस्थिति जधन्य से एक अन्तर्मुहूर्त की है और उत्कृष्ट से देशोन पूर्व कोटि की है । कायस्थिति का कथन समाप्त हुआ। सूत्र ॥१५॥ इस प्रकार नपुंसको की कायस्थिति का कथन करके अव सूत्रकार इनके अतर का कथन करते हैજમની અપેક્ષાથી આ તમુહૂર્ત પૃથવાની છે. તથા સ હરણની અપેક્ષાથી તેઓની કાયરિથતિ જધન્યથી એક અંતમુહૂર્તની છે અને ઉત્કૃષ્ટથી દેશોનપૂર્વકેટિની છે * કાયરિથતિનું કથન સમાપ્ત સૂ૦૧૩ ‘આ પ્રમાણે નપુંસકોની કાયસ્થિતિનું કથન કરીને હવે સૂત્રકાર તેઓના અંતરનું કથન કરે છે –
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy