SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र० २ नपुंसकानां स्थितिनिरूपणम् ५३५ पृथिवीनैरयिकाः । तिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्तं काल स्थितिः प्रप्ता ? गौतम ! जघन्येनान्तर्मुहूतमुत्कर्षेण पूर्वकोटिः एकेन्द्रियतिर्यग्योनिकन पुंसकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्षेण द्वाविंशतिर्वर्षसहस्राणि । पृथिवीकायिकै केन्द्रियतिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्त काल स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन अन्तर्मुहूर्त मुत्कर्षेण द्वाविंशतिवर्षसह स्त्राणि सर्वेषामेकेन्द्रियनपुंसकानां स्थिति भणितव्या । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिय नपुंसकानां स्थिति र्भणितव्या । पञ्चेन्द्रिय तिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्तं काल स्थितिः प्रज्ञाता ? गौतम ! जघन्ये नान्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटिः, एवं जलचरतिर्यक्चतुष्पदस्थलचरोरः परिसर्पभुजपरिसर्पखेचर तिर्यग्योनिकानां सर्वेषां जघन्येनान्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटिः । मनुष्यनपुंसकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता । १ गौतम ! क्षेत्र प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण पूर्व कोटिः, धर्मचरणं प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण देशोना पूर्वकोटिः । कर्मभूमिक भरतैरवतपूर्व विदेहापर विदेहमनुष्यनपुंसकस्यापि तथैव । अकर्मभूमिकमनुष्यनपुंसकस्य खलु भदन्त ! कियन्तं काल स्थितिः प्रज्ञप्ता ? गौतम ! जन्म प्रतीत्य जघन्येनान्तर्मुम् उत्कर्षेणापि अन्तर्मुहूर्तम् संहरणं । प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण देशोना पूर्वकोटिः । एवं यावदन्तरद्वीपकानाम् ॥सू० १४॥ 1 टीका - नपुंसगस्स णं भंते ! नपुंसकस्य - सामान्यतो नपुंसकस्य खलु भदन्त ! 'केवइयं कालं ठिई पन्नत्ता' कियन्तं कालं स्थितिः —— आयुष्यकालः प्रज्ञप्ता – कथित 'नपुंसकस्य स्थितिविषयकः प्रश्नः, भगवानाह - - ' गोयमा' इत्यादि, गोयमा' हे गौतम ! 'जह - नेणं अंतोमुहुत्तं' जघन्येनान्तर्मुहूर्त स्थिति नपुंसकस्य, एतच्च तिर्यङ्मनुष्यापेक्षया ज्ञातव्यमिति, 'उक्कोसेण तेत्तीस सागरोवमाई' उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि स्थितिर्नपुंसकस्य, एतत् इस प्रकार से नपुंसकों का भेद कथन करके अब सूत्रकार उनकी स्थिति का कथन करते हैं———'णपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नता' - इत्यादि । टीकार्थ - गौतम ! ने प्रभु से ऐसा पूछा है - 'पुंसगस्स णं भंते !" हे भदन्त सामान्य नपुंसककी 'केवइयं कालं ठिई पन्नत्ता' कितने काल की स्थिति - आयुष्य काल कही गई है ? 'गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तेत्तीस सागरोवमाई' हे गौतम । नपुंसक की આ પ્રમાણે નપુસકેાના ભેદોનું કથન કરીને હવે સૂત્રકાર તેઓની સ્થિતિનુ′ કથન ४२ छे -- "णपुंसगस्स णं भते ! केवइय काल ठिई पण्णत्ता" त्याहि. टाअर्थ —–गौतम स्वामी मे अलुने मे पूछयु --' णपुंसगस्स णं भंते !” से भगवन् सामान्य नथु सम्नी “केवरकालं ठिई पण्णत्ता" डेंटला अजनी स्थिति-- आयुष्य अण डेस ४. "गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेगं तेत्तीसं सागरोवमा" हे गौतम! नयुं -
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy