SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र०२ पुरुषाणामल्पवहुत्वनिरूपणम् ५२१ इति । तथा सौधर्मकल्पदेवपुरुषा ईशनकल्पदेवपुरुषेभ्यः संख्यातगुणा इति च ज्ञातव्यम् । ततः 'भवणवासिदेवपुरिसा असंखेज्जगुणा' सौधर्मकल्पदेवपुरुषेभ्यो भवनवासिदेवपुरुषा असंख्यातगुणाः । भावनावित्थम् उपर्युपरिस्थितदेवपुरुषेभ्योऽधोऽधःस्था देवपुरुषा अधिका भवन्तीति । 'खहयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा' , तेभ्यो भवनवासिदेवपुरुपेभ्यः खेचरतिर्यग्योनिकपुरुषा असंख्यातगुणाः, 'थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा' खेचरतिर्यग्योनिकपुरुषेभ्यः स्थलचरतिर्यग्योनिकपुरुषाः संख्यातगुणाः, 'जलयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा' स्थलचरतिर्यग्योनिकपुरुषेभ्यो जलचरतिर्यग्योनिकपुरुषा असंख्यातगुणा', 'वाणमंतरदेवपुरिसा संखेज्जगुणा' जलचरतिर्यग्योनिकपुरुषेभ्यो वानव्यन्तरदेवपुरुषाः सख्यातगुणाः, कल्पके देवपुरुषपर्यन्त यथोत्तर अर्थात् आगे आगे के कल्पवासी देवपुरुष असख्यातगुणे अधिक होते जाते हैं। और सौधर्मकल्पके देवपुरुष ईशानकल्पके देवपुरुषोकी अपेक्षा सख्यातगुणे अधिक होते है । यह अनुत्तरोपपातिकदेवोसेलेकरपश्चानुपूर्वीसे सौधर्मकल्पतकके देवो का अल्पबहुत्वा कहा गय है । _ 'भवणवासिदेवपुरिसा असंखेज्जगुणा' सौधर्मकल्पके देवपुरुषो की अपेक्षा भवनवासी देवपुरुष असंख्यातगुणे अधिक होते हैं। भावना पूर्ववत् करलेनीचाहिये अर्थात् ऊपरऊपरके देवपुरुषोकी अपेक्षा नीचे नीचे के देवपुरुष क्रमशः अधिक अधिक ही होते है, 'खहयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा' भवनवासी देवपुरुषोकी अपेक्षा खेचरतिर्यग्योनिक पुरुष असख्यातगुणे अधिक होते है । 'थलयरतिरिवखजोणियपुरिसा संखेज्जगुणा' खेचरतिर्यग्योनिकपुरुषो की अपेक्षा स्थलचरतिर्यग्योनिकपुरुष, सख्यातगुणे, अधिक होते है । 'जलयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा' स्थलचरतिर्यग्योनिकपुरुषो की अपेक्षा जलचरतिर्ययग्योनिकपुरुष अस ख्यातगुणे अधिक होते है । 'वाणमंतरदेवपुरिसा संखेज्जगुणा' जलचरतिर्यग्योनिक पुरुषो की પુરૂષો કરતાં સહસાર કલ્પથી લઈને ઈશાન કલ્પના દેવ પુરૂષો સુધી ચત્તર અર્થાત આગળ આગળના ક૫ વાસી દેવ પુરૂષો અસંખ્યાત ગણું વધારે હોય છે અને સૌધર્મ કલ્પના દેવ પુરૂષો ઈશાન કલ્પના દેવ પુરુષો કરતાં સંખ્યાત ગણા વધારે હોય છે, આ અનુત્તરોપપાતિક દેવાથી લઈને પશ્ચાનુપૂવીથી સૌધર્મ ક૯૫ સુધીના દેવેનું અલ્પબહુપણું કહ્યું છે — “भवणवासिदेवपुरिसा असंखेज्जराणा सीधर्म - ४८५ना हेवपुरुषी ४२॥ सपनवासी દેવ પુરૂષો અસંખ્યાત ગણું વધારે હોય છે તેની ભાવના ઉપર કહ્યા મુજબ સમજી લેવી અર્થાત્ ઉપર ઉપરના દેવ પુરૂષો કરતાં નીચે નીચેના દેવ પુરૂષો ક્રમથી વધારે વધારેજ હોય छ, “खहयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा" अपनवासी व ५३षो ४२ता य२ तिर्थयोनि ५३५ो असन्यात या पधारे डाय छे. 'थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा' मेयर तिव्यनि: ५३०४२ता स्थसय२ तिर्थस्य नि: ५३५ सध्यातगए वधारे डाय छ "जलयरतिरिक्खनोणियपुरिसा असंखेज्जगुणा" स्थाय२ तिय योनि ५३॥ ४२ सय२ तिययानि ५३१ अस यात गया थारे डाय छे. “चाणमंतरदेवपुरिसा संखेज्जगुणा"reAR
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy