SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे कि ते कृष्णपाक्षिकाः । इति तत्स्वरूपं प्रदर्श्यन्ते जीवा द्विविधा भवन्ति शुक्लपाक्षिकाः कृष्णपाक्षि काश्च, तत्र येषां किञ्चिदृनोऽपार्द्धपुद्गलपरावर्त्तप्रमितः संसारो वर्तते, ते शुक्लपाक्षिका', तदि। तरे दीर्घससारिणः कृष्णपाक्षिकाः, तदुक्तम् 'जेसिमवडूढो पुग्गलपरियट्टो, सेसओ य संसारो । ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खीया' ॥१॥ येपामपाः पुद्गलपरावर्तः शेपश्च ससारः । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ।।१।। अत एवाल्पा एव शुक्लपाक्षिका अल्पससाराणां स्तोकानामेव सभवात् । वहवः पुनः कृष्णपाक्षिकाः दीर्घससाराणा मनन्तानन्तानां सभवात् ।। अथ कथमिद मवगम्यते--यत् कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते ? इति, अत्रोच्यते-तथा स्वभावत्वात् , तेषां तथास्वभावत्व यथा-कृष्णपाक्षिकाः खलु दीर्घससार ___कौन वे कृष्णपाक्षिक है ? इसपर कृष्णपाक्षिक का स्वरूप दिखलाया जाता है--जीव दो प्रकार के होते है-एक शुक्लपाक्षिक और दूसरे कृष्णपाक्षिक, इनमें जिनका ससार किञ्चित् ऊन अपापुद्गलपरावर्त्तमात्र अवशिष्ट रहता है वे शुक्लपाक्षिक है और इनसे भिन्न जो दीर्घ ससारी जीव है वे कृष्णपाक्षिक होते है जैसे कहा भी है-जेसिमवड्ढो.” इत्यादि अर्थात् जिनके ससार अर्द्धपुद्गलपरावर्त्त शेप रहता है वे शुक्लपक्षिक और इससे अधिक ससार शेप रहता है वे कृष्णपाक्षिक होते है। इसलिए अल्पससारी होने के कारण शुक्लपाक्षिक अल्पही होते हैं किन्तु कृष्णपाक्षिक अधिक होते हे क्योकि दीर्घससारी अनन्ता नन्त होते है। प्रश्न--यह वात कैसे जानी जावे कि कृष्णपाक्षिक प्रचुरत' से दक्षिण दिशा में उत्पन्न होते है ? સ બધમાં કૃષ્ણપાક્ષિકનું સ્વરૂપ બતાવવામાં આવે છે–જીવ બે પ્રકારના હોય છે એક શુકલપાક્ષિક અને બીજા કૃણુ પાક્ષિક, તેમાં જેઓને—સંસાર કઈક ન્યૂન અપાઈ પુદ્ગલ પરાવર્તા માત્ર બાકી રહે તે શુકલ પાક્ષિક છે અને તેનાથી જુદા જે દીર્ઘ સંસારી જેવો હોય છે, ते पाक्षिय छे. २५ ४थु छ -"जेसिमवइढो०" त्या अर्थात् साना स'सार અપાઈ પુદગલ બાકી રહે છે, તેઓ શુકલ પાક્ષિક અને તેનાથી વધારે સંસાર બાકી રહે છે, તેઓ કૃણ પાક્ષિક કહેવાય છે. તેથી અલ્પ સંસારી હોવાના કાણે શુકલ પાક્ષિક છેડાજ હોય છે પરંતુ કૃષ્ણ પાક્ષિક વધારે હોય છે. કેમકે દીઘ સ સારી અને તાનત હોય છે. પ્રશ્ન--આ વાત કેવી રીતે જાણી શકાય કે--કૃષ્ણ પાક્ષિક દક્ષિણ દિશામાં અધિક પણાથી त्पन्न यायचं?
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy