SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwww www जीवाभिगमसूत्रे હર भूमिकमनुष्या सख्येयगुणा अधिका एतेषां दयानां परस्परं तुल्यतैव ! एतदपेक्षया हरिवपरम्यकवर्षाकर्मभूमिकपुरुषाः सख्येयगुणा अधिका स्तथा इमे द्वये परस्परं तुल्याः । एतदपेक्षया हैमवतैरण्यवतवर्षाकर्मभूमिकमनुष्याः संख्येयगुणा अधिकाः परस्परमिमे द्वये तुल्याः । भरतैर वतवर्पकर्मभूमिकमनुष्या. पूर्वापेक्षया संख्येयगुणा अधिका परस्परमिमे द्वये तुल्याः । पूर्व विदेहापर विदेटकर्मभूमिकमनुष्यपुरुषाः पूर्वापेक्षया संख्येयगुणा अधिका भवन्ति तथा परस्परमेतेपां तुल्यता भवति ।३॥ एतत्पर्यन्तमल्पबहुत्वत्रयं यावत्पदेन संग्राह्यम् । एतानि त्रीणि अल्प बहुत्वानि सन्ति' चतुर्थं देवपुरुष विषयकमलपबहुत्वं सूत्रकार स्वयमेव दर्शयति 'एएसि णं मंते देव पुरिसाणं' इत्यादि । 'एएसि णं भंते' एतेषां खल भदन्त ! 'देवपुरिसाणं' देवपुरुषाणां-सामान्यतो देवपुरुषाणाम् 'भवणवासीणं' भवनवासिनां भवनवामि देवानाम् 'चाणमंराण' वानव्यन्तराणाम्पुरुष हैं अन्तरद्वोप के मनुष्य पुरुषों को अपेक्षा देवकुरु और उत्तर कुरुके मनुष्य पुरुष परस्परमें दोनों समान होते हुए संख्यातगुणे अधिक हैं । इनको अपेक्षा हरिवर्ष और रम्यक वर्ष के मनुष्य पुरुष परस्पर में दोनों समान होते हुये संख्यातगुणे अधिक होते हैं, इनकी अपेक्षा हैमवत और हैरण्यवतक्षेत्रके मनुष्य पुरुप परस्पर में दोनों समान होते हुए असंख्यातगुणे अधिक होते हैं, इनकी अपेक्षा भगत और ऐग्वत क्षेत्रके मनुष्य पुरुष परस्परमें समान होते हुऐ संख्यातगुणे अधिक होते हैं इनकी अपेक्षा पूर्वविदेह और अपर विदेहके मनुष्य पुरुष परस्परमें समान होते हुए संख्यातगुणे अधिक होते हैं । यह तीसग अल्पबहुत्व है ३ । इस प्रकार मनुष्य पुरुष तक इन तीन अल्पबहुत्वों का यहा यावत्पदसे प्रहण हुआ है। अब देवपुरुषों का अल्पबहुत्व सूत्रकार स्वय कहते हैं-- "एएसिणं भंते इत्यादि ___एएसि णं भंते' हे भदन्त ! इन 'देवपुरिसाणं' देवपुरुषों का अथात् सामान्य देवपुरुषों का, जिनमें 'भवनवासीणं' भवनवासीदेवोंके 'वाणमंतगणं' वानव्यन्तर देवोंके અને ઉત્તર કુરૂના મનુષ્ય પુરૂષ અને અન્ય બને સરખા છે અને સંખ્યાત ગણું વધારે છે. તેઓના કરતા હરિવર્ષ અને રમ્યક વર્ષના મનુષ્ય પુરૂષ અને પરસ્પરમાં સરખા છે. અને સ ખ્યાત ગણું વધારે છે. તેના કરતાં હૈમવત અને હૈરણ્યવત ક્ષેત્રના મનુષ્ય પુરૂ પરસ્પરમાં અને સમાન છે. અને સંખ્યાત ગણું વધારે છે તેના કરતા પૂર્વ વિદેહ અને અપર વિદેહના મનુષ્ય પુરૂષે પરસ્પરમાં સમાન છે, અને સંખ્યાત ગણું વધારે છે. આ ત્રીજું અ૯૫ બહુપણું છે. ૩ આ પ્રમાણે મનુષ્ય પુરૂષ સુધી ત્રણ અલ્પ બહુપણાનું ગ્રહણ અહિંયા યાવત્ પદથી થયેલ છે. वे याथा हेवपुरुषानुम५ मा सूत्रपातेमतावता ४९ छ -“एएसिणं भंते !" त्यादि "एसि णं भंते ! भगवन् मा "देवपुरिसाणं" व ५३वानु अर्थात सामान्य हेव ५३वानु भा भवणवासीणं" सपनवासी हेवामा भने “वाणमंतराणं" पान०यु
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy