SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसत्रे देव पुरुषत्वापरित्यागेन कियन्तं कालं, यावन्निरन्तर भवतीत्येवात्र विवक्षितम , तत्र देवघ्युत्वा आनन्तर्येण भूयो देवो न भवति अतः 'देवाणं जच्चेव ठिई सच्चेव सचिटणा भाणियन्ना' इत्यतिदेशः कृत इति ॥सू०९।। तदेव पुरुषाणां नैरन्तर्येणावस्थानं कथितं सम्प्रति तेपामन्तरमाह 'पुरिमस्स णं' इत्यादि __मूलम्- पुरिसस्स ण भंते! केवइयं कालं अंतर होड? गोयमा ! जहन्नेणं एक्कं समय, उकोसेणं वणस्सइ कालो । तिरिवखजोणिय पुरि साणं जहन्नेणं अंतो मुहत्तं उक्कोसेणं वणस्सइ कालो । एवं जाव खहयरतिरिक्वजोणियपुरिसाणं । मणुस्सपुरिसाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ? खेत्तं पडच्च जहन्नेणं अतो मुहत्तं, उक्कोसेणं वणस्सइकालो। धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणतं कालं अणताओ उस्सप्पिणी ओस्सप्पिणीओ जाव अवटपोग्गलपरियह देसूर्ण । कम्मभूमियाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेस जहित्थीण जाव अंतरदीवगाणं देवपुरिसाणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइ कालो । भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहन्नेणं अतो मुहत्तं उक्कोसेणं वणस्सइकालो। आणयदेवपुरिसाणं भंते ! केवइयं कालं अंतरंहोइ ? गोयमा ? जहन्नेणं वासपुहत्तं उकोसेणं वणस्सइ कालो, एवं जाव गेवेज्जदेवपुरिसस्स वि । अणुत्तोववाइय देवपुरिसस्स जहन्नेणं वासपुहत्तं उक्कोसेणं संखेज्जाइं सांगरोवमाइं साइरेगाइं ॥१०॥ उत्तर- "देव पुरुष देवपुरुष रूप से निरन्तर कितने काल तक होता रहता हैयही बात तो कायस्थिति में विवक्षित है-सो देव च्यव कर किर देव तो होता नही है, इसी लिए यहां अतिदेश से ऐसा कहा गया है कि "देवाणं जा ठिई सा चेव संचिटणा भाणि 'यब्वा" कि देवों की जो भवस्थिति है वहाँ कायस्थिति है। सूत्र ।।९।। ઉત્તર–દેવપુરુષ દેવપુરૂષ પણાથી સતત કેટલા કાળ સુધી થતા રહે છે ? એજ વાત તિઆ વિવશત છે કેમકે દેવ રચવીને પાછા દેવ તો બનતા નથી તેથી - भतिशथी तभ उवामां मावद छ8-देवाणं जा ठिई सा चेव संचिठ्ठणा भाणियव्वा" દેવોની જે ભવસ્થિતિ છે એજ કાયસ્થિતિ છે તેમ સમજવું. સૂ. ૯ -
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy