SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र. १ अजीवाभिगमस्वरूपनिरूपणम् ३१ कायाधर्मास्तिकाययोरपि अनुमानेन ज्ञातुं शकयत्वात् यथा चक्षुरादीन्द्रियाणामप्रत्यक्षत्वेऽपि रूपादि विज्ञानरूपकार्येण चक्षुरादीनां ज्ञानं भवति तथैव जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिगतानां गतिस्थित्योः कारणतया धर्मास्तिकायाधर्मास्तिकाययोरपि सिद्धिर्भवत्येवेति भावः । अनेन क्रमेण अरूपि अजीवद्रव्याणि धर्माधर्मास्तिकायाकाशास्तिकायदेशप्रदेशविशिष्ट कालाख्यानि निरूपितानि यथाशास्त्रम् । तदत्रोपसंहारवाकयम् 'से तं अवि अजीवाभिगमे' इति ॥ ___ अरूप्यजीव निरूप्य रूप्यजीवं निरूपयितुं प्रश्नयन्नाह-' से किं तं रूवि' इत्यादि, 'से किं तं रूवि अजीवाभिगमें' अथ कोऽसौ रूप्यजीवाभिगमः, इति प्रश्नः, उत्तरयति-रूवि' इत्यादि 'रूवि अजीवाभिगमे चउबिहे पण्णत्ते' रूप्यजीवाभिगमश्चतुर्विधः चतुःप्रकारकः प्रज्ञप्तः-कथितः रूप है वे सर्व संमत हैं । अतः इनके द्वारा उनका अनुमान प्रमाण द्वारा सत्त्व माना गया है । जिस प्रकार से चक्षु आदि इन्द्रियों का अप्रत्यक्ष होने पर भी रूपादि के ज्ञान होने रूप कार्य से सद्भाव माना जाता है। उसी प्रकार से धर्माधर्मादि द्रव्यों का गतिस्थिति स्वभाव वाले जीव और पुद्गलों की गति और स्थिति में हेतु होने रूप कार्य से अनुमानप्रमाण द्वारा सद्भाव माना गया है । इस क्रम से शास्त्रानुसार अरूपि अजीव द्रव्य का धर्मास्तिकाय, अधर्मास्तिकाय आकाशास्तिकाय का और इनके देश प्रदेश का एवं काल द्रव्य का कथन किया-अब उपसंहार करते हैं-'से तं अरूवि अजीवाभिगमे' स एप अरूप्यजीवाभिगमः, यह अरूपीअजीवाभिगम कहा गया है। __अरूपी मजीव दव्यका निरूपण करके अब रूपी अजीव द्रव्य का निरूपण किया जाता है --'से कि तं रूवि अजीवाभिगमे' हे भदन्त ! रूपी अजीव द्रव्य कितने प्रकार का है ? उत्तर-रूवि अजीवाभिगमे चउविहे पन्नत्ते' रूपी अजीवाभिगम चार प्रकार का है । સંમત છે. તેથી આ તેમના કાર્યો દ્વારા અનુમાન પ્રમાણથી તેમનું સવ (અસ્તિત્વ) વીકારવામાં આવ્યું છે જેમ ચક્ષુ આદિ ઈન્દ્રિય અપ્રત્યક્ષ હોવા છતાં પણ રૂપાદિનું જ્ઞાન થવા રૂપ કાર્ય દ્વારા તેમને સદભાવ માનવામાં આવે છે, એ જ પ્રમાણે ધર્મ અને અધમ દ્રવ્યને, ગતિસ્થિતિ સ્વભાવવાળા છે અને પુદ્ગલેની ગતિ અને સ્થિતિમાં કારણરૂપ હોવાથી કાર્ય ને લીધે અનુમાન પ્રમાણ દ્વારા સ દ્વાવ માનવામાં આવ્યા છે. આ પ્રકારે શાસ્ત્રાનુસાર અરૂપી અજીવ દ્રવ્યનું-ધર્માસ્તિકાયનું, અધર્માસ્તિકાયનું, આકાશાસ્તિકાયનું અને તેમના દેશ પ્રદેશોનું તથા કાળદ્રવ્યનું કથન કરવામાં આવ્યું. હવે સૂત્રકાર ७५ डा२४२di छ8-"सेत अरूवि अजीवाभिगमे" 241 रनु म३पी मवाभिगमन સ્વરૂપ છે. એટલે કે તેના દસ પ્રકારનું વર્ણન અહીં પૂરું થાય છે અરૂપી અજીવ દ્રવ્યનું નિરૂપણ કરીને હવે સૂત્રકાર રૂપી અજીવ દ્રવ્યોનું નિરૂપણ ४रे छे .-"से कि तं रूवि अजीवाभिगमे ?” लगवन् ! ३पी मल द्रव्यनु १३५ Bछे ? ते उत्तर २मा प्रमाणे सापामा माव्या छ-"रूवि अजीवाभिमे चउविहे
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy