SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० २ पुरुषस्थित्यादिनिरूपणम् ४६५ तिर्यग्गोनिकपुरुषाणामौधिकानां जलचराणां स्थलचराणां खेचराणां तथा मनुष्याणां च स्थितिः तत्तत्त्रीणां या या स्थितिः कथिता सा सा चात्रापि ज्ञातव्या । तत्र मनुष्याणां स्थिति यथा मनुष्यपुरुषाणाम् भौधिकानां सामान्यतः कर्मभूमिकानां मनुष्याणां विशेषतो हैमवतहैरण्यवतकानां हरिवर्षरम्यकस्य देवकुरूत्तरकुरुकाणामन्तरद्वीपकानां यैव स्व स्व स्थाने स्त्रीणां स्थितिः कथिता सैंव पुरुषणामपि वक्तव्या, तथाहि-सामान्य तिर्यग्योनिकपुरुषाणां जघन्येन स्थितिरन्त मुहर्तमुत्कर्षेण त्रीणि पल्योपमानि जलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्व कोटिः, चतुष्पदस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षत स्त्रीणि पल्योपमानि, उरःपरिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिः एवं भुजपरिसर्पस्थलचरपुरुषाणामपि जघन्यतोऽन्तमुहर्तमुत्कर्षतः पल्योपमासंख्येयभागम् सामान्यनो मनुष्यपुरुषाणां क्षेत्रमा--श्रित्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत स्त्रीणि पल्योपमानि चारित्रधर्ममधिकृत्य जघन्यतोऽन्तर्मुहूर्तम् । एतच्च बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य ज्ञातव्यम् । अन्यथा-चरणपरिणामस्यैकसामयिकस्यापि सा चेव भाणियन्वा" तिर्यग्योनिक पुरुषों की एवं मनुष्यों की स्थिति जो इनकी स्त्रियों की स्थिति कही गई है वही कहनी चाहिये । इस प्रकार सामान्यतिर्यग्योनिक पुरुषों की जघन्य स्थिति एक अन्तर्मुहर्त की और उत्कृष्ट स्थिति तीन पल्योपम की है । जलचर पुरुषों की स्थिति जघन्य से एक अन्तर्मुहर्त्त की और उत्कृष्ट से एक कोटि पूर्व की है। चतुष्पदस्थल चर पुरुषों की जघन्य स्थिति एक अन्तर्मुहूर्त की और उत्कृष्ट स्थिति तीन पल्योपम की है। उरः परिसर्प स्थलचर पुरुषों की जघन्यस्थिति एक अन्तर्मुहूर्त की और उत्कृष्ट स्थिति एक कोटि पूर्व की है । भुजपरिसर्प स्थलचर पुरुषों की एवं खेचर पुरुषों की जघन्य स्थिति एक अन्तर्मुहूर्त की और उत्कृष्ट स्थिति पल्योपम के असंख्यातवें भाग की है। सामान्य से मनुष्य पुरुषों की जघन्य स्थिति एक अन्तर्मुहर्त की और उत्कृष्ट स्थिति तीन पल्योपम की है । तथा-धर्म चरण-चारित्र धर्म की अपेक्षा लेकर जघन्य स्थिति एक अन्तर्मुहूर्त की है। यह कथन बाह्यलिङ्ग वाली प्रव्रज्या को धारण करने की अपेक्षा से जानना चाहिये- नहीं સ્થિતિ, તેઓની ચિની જે સ્થિતિ કહેલ છે, એ જ પ્રમાણની છે તેમ સમજવું. આ રીતે સામાન્ય તિયોનિક પુરુષોની જઘન્ય સ્થિતિ એક અંતર્મુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ ત્રણ પલ્યોપમની કહી છે. જલચર પુરૂષોની સ્થિતિ જઘન્યથી એક અંતમુહૂર્તની અને ઉત્કૃષ્ટથી એક પૂર્વ કેટિની છે. ચોપગાં સ્થલચર પુરૂષોની જઘન્ય સ્થિતિ એક અંતમુહૂર્તની અને ઉકષ્ટ સ્થિતિ બસ પલ્યોપમની છે ઉર પરિસ સ્થલચર પત્રકોની જય શિતિ છે અંતમુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ એક પૂર્વ કેટિની છે ભુજ પરિસર્પ સ્થલચર પુરૂષોની અને ખેચર પુરૂષોની જઘન્ય સ્થિતિ એક અંતર્મુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ પામના અંસખ્યાતમાં ભાગની છે. સામાન્ય રીતે મનુષ્ય પુરૂષોની જઘન્ય સ્થિતિ એક અંતર્મુહર્તાની અને ઉત્કૃષ્ટ સ્થિતિ ત્રણ પ૫મની છે તથા– ધર્માચરણ ચારિત્રધર્મની અપેક્ષાથી જઘન્ય સ્થિતિ એક અંતર્મુહૂર્તની છે. આ કથન બાહ્યલીંગવાળી પ્રવ્રજ્યા
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy