SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति०२ पुरुषमेदनिरूपणम् ४६१ . अथ मनुष्यपुरुषान् निरूपयितुमाह-'से किं तं' इत्यादि, ‘से किं तं मणुस्सपुरिसा' अथ के ते मनुष्यपुरुषाः मनुष्यपुरुषाणां कियन्तो भेदा इति प्रश्नः, उत्तरयति'मणुस्सपुरिसा तिविदा पन्नत्ता' मनुष्यपुरुषास्त्रिविधा स्त्रिप्रकारकाः प्रज्ञप्ताः-कथिता इति । त्रैविध्यं दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा' कर्मभूमिकाः-कर्मभूमिजाः, पश्चभरत-पञ्चैरवत-पञ्चमहाविदेहेति पञ्चदशविधकर्मभूम्यां जाताः, अकर्मभूम्यां हैभवत-हैरण्यवत-हरिवर्ष-रम्यकवर्ष-देवकुरूत्तर-कुरुरूपायां जाताः अकर्मभूमिजाः, अन्तरद्वीपकाः अन्तरद्वीपेषु-षट्पञ्चाशद्विधेपु समुद्भवा इति । 'से तं मणुस्सपुरिसा' ते एते मनुष्यपुरुषाः सप्रभेदाः कथिता इति ॥ देवपुरुषान् निरूपयितुमाह-'से कि तं' इत्यादि, 'से किं तं देवपुरिसा' अथ के ते देवपुरुषाः १ देवपुरुषाः कियन्तो भवन्तीति प्रश्नः, उत्तरयति-'देवपुरिसा चउव्विहा पन्नत्ता' देवपुरुषाश्चतुर्विधा श्चतः प्रकारकाः प्रज्ञप्ताः-कथिताः, 'इत्थिभेदो भाणियव्वो' स्त्रीभेदो भणितव्य', यथा देवस्त्रीणा मेदाः कथिताः तथैव देवपुरुषाणामपि भेदा भणितव्याः, कियत्पर्यन्तं देवत्रीप्रकरणमत्र मणुस्सपरिसा" हे भदन्त ! मनुष्य पुरुष कितने प्रकार के हैं-उत्तर में प्रभु कहते हैं"मणुस्सपरिसा तिविहा पन्नत्ता" हे गौतम ! मनुष्य पुरुष तीन प्रकार के हैं-"तं जहा" जैसे-"कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा" पांच भरत पांच ऐरवत पांच महाविदेह क्षेत्र के भेद से प्रन्द्रहप्रकार के कर्मभमिज मनुष्य पुरुष हैमवत हैरण्यवत हरि वर्ष रम्यक वर्ष देवकुरु उत्तरकुरु रूप अकर्मभूमिज मनुष्य पुरुष और छप्पन अन्तरद्वीप के अन्तरद्वीपन मनुष्य पुरुष “से तं मणुस्सपुरिसा' इस प्रकार से मनुष्य पुरुष तीन प्रकार के कहे गये है। "से किं तं देवपुरिसा" हे भदन्त ! देवपुरुष कितने प्रकार के होते हैं : उत्तर में प्रभु कहते है - "देवपुरिसा चउन्विहा पन्नत्ता" हे गौतम । देवपुरुष चार प्रकार के कहे गये हैं । "इथि भेदो भाणियन्वो" यहां जिस प्रकार से देवस्त्रियो के मेद कहे गये हैं उसी प्रकार से देव पुरुषों के भी भेद कहलेना चाहिये । और यह देव पुरुष सम्बन्धी प्रकरण सर्वार्थ सिद्ध देवपुरुष प्रकरण तक कहना चाहिये । जैसे-देवपुरुष "से किं तं मणुस्सपुरिला" लगवन् मनुष्य १३५ ४८सा ना हाय छ । प्रश्न उत्तरभां प्रभु छ - "मणुस्सपुरिसा तिविहा पण्णत्ता" गीतम! मनुष्य पुरुषत्र मारना छ "तं जहा" या प्रमाणु छे. "कम्मभूमिगा अकम्मभूमिगा अंतरदी પm પાંચ ભરત, પાંચ અરવત, અને પાંચ મહાવિદેહ ક્ષેત્રના ભેદથી પંદર પ્રકારના કર્મભૂમિજ મનુષ્ય પુરુષ છે હૈમવત, અરણ્યવત હરિવર્ષ રમ્યક વર્ષ દેવકુરૂ અને ઉત્તરકુરૂ રૂપ અકર્મભૂમિના मनुष्य ३५, भने ७५ मतदीपना मतद्वी५४ मनुष्य ५३५, “से तं मणुस्सपुरिसा" मा शत मनुष्य पुरषो त्रए प्रारना ४सा छ- "से किं तं देवपुरिसा" भगवन् हेवपुरुषो उटसा प्रारना डाय छ १ मा प्रश्न उत्तरमा प्रसु ४३ छ - "देव पुरिसा चउविहा पण्णत्ता गौतम! देव पुरुषो या२ ४ारना sai छे., इस्थिमेदो भाणियो " જે પ્રમાણે દેવિયોના ભેદે કહ્યાં છે. એ જ પ્રમાણેના દેવપુરુષોના ભેદો પણ કહી લેવા જોઈએ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy