SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ to जवाभिगमसूत्रे भदन्त ! मनुष्यस्त्रीणां कर्मभूमिका नाम कमे भूमिकानामन्तरद्वीपिकानां च कतराः कतराभ्योऽ ल्पा वा बहुका वा तुल्या वा विशेषाधिका वा १ गौतम ! सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियः, देव कुरूत्तर कुर्व कर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, हरिवर्ष रम्यकवर्षाकर्मभूमिक मनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, हैमवतैरण्यवतवर्षाकर्मभूमिकमनुष्य स्त्रियो द्वे अपि तुल्ये संख्येयगुणे, भरतैरवतवर्ष कर्मभूमिकमनुष्य स्त्रियो द्वे अपि तुल्ये संख्येयगुणे, पूर्वविदेद्वापरविदेहकर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे । पतासां खलु भदन्त ! देवस्त्रीणां भवनवासिनीनां वानव्यन्तरीणां ज्योतिष्कीणां वैमानिकीनां च कतराः कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिकावा १ गौतम ! सर्वस्तोका वैमानिक स्त्रियः, भवनवासि देवस्त्रियोऽसंख्येयगुणाः, वानव्यन्तरदेवस्त्रियोऽसंख्येयगुणाः ज्योतिष्क देवस्त्रियः संख्येयगुणा । पतासां खलु भदन्त ! तिर्यग् योनिकस्त्रीणां जलचरीणां स्थलचरीणां खेचरीणां मनुष्यस्त्रीणां कर्मभूमिका नामकर्मभूमिकानामन्तरद्वीपिकानां देवस्त्रीणां भवनवासिनीना वानव्यन्तरीणां ज्योतिष्कीणां वैमानिकीनां च कतराः कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा १ गौतम ? सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्य स्त्रियः, देवकुरुत्तर कुर्वकर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे हरिवर्ष रम्यकवर्षा कर्मभूमिकमनुष्य स्त्रियों द्वे अपि तुल्ये संख्येयगुणे मरण्यवतवर्षा कर्मभूमिकमनुष्य स्त्रियों द्वे अपि तुल्ये संख्येयगुणे, भरतैरवतवर्षक भूमिकमनुध्यस्त्रियों द्वे अपि तुल्ये संख्येयगुणे, पूर्वविदेहापरविदेहवर्पकर्मभूमिकमनुष्यस्त्रियो द्वे अपि तुल्ये संख्येयगुणे, वैमानिकदेव स्त्रियोऽसंख्येयगुणाः, भवनवासिदेवस्त्रियोऽसंख्येयगुणाः, खेचरतिर्यग्योनिक स्त्रियोऽसंख्येयगुणाः स्थलचर तिर्यग् योनिकस्त्रियः संख्येयगुणा, जलचरतिर्यग्योनिक स्त्रियः संख्येयगुणाः, वानव्यन्तरदेवस्त्रियः संख्येयगुणा, ज्योतिष्कदेवस्त्रियः संख्येयगुणाः ॥ ०६ ॥ अब सूत्रकार समस्त तिर्यग्योनिकादि स्त्रियों का पल्प बहुत्व प्रकट करते हैं इनमें प्रथम अल्प बहुत्व का कथन सामान्य से तिर्यक् मनुष्य देवी स्त्रियों को अपेक्षा से किया है ' द्वितीय अल्प वहुत्व का कथन तीन प्रकार की तिर्यग् स्त्रियों की अपेक्षा से किया है २, तृतीय अल्प बहुत्वका कथन तीन प्रकार की मनुष्यस्त्रियो की अपेक्षा से किया गया है ३, और चतुर्थ अल्प હવે સૂત્રકાર સઘળી તિર્યંચૈાનિક વિગેરની સ્રિયાનુ અલ્પ, બહુપણું પ્રગટ કરે છે. તે પાંચ પ્રકારનુ’ હોય છે. તેમાં પહેલા અલ્પ, અહુપણાનુ' કથન સામાન્યપણાથી તિગ્ મનુષ્ય સ્રી તથા દેવીયેાની અપેક્ષાથી કરેલ છે ૧, ખીજા અલ્પ, બહુપણા નુ કથન ત્રણ પ્રકારની તિગ્ સ્રીચાની અપેક્ષાથી કરેલ છે.૨, ત્રીજા અલ્પ બહુપણા તુ' કથન ત્રણ પ્રકારની મનુષ્ય શ્રિયાની અપેક્ષાથી કરવામાં આવેલ છે ૩, અને ચાથા અલ્પ, બહુપણાનું કથન
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy