SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २८ श्रीजीवाभिगमसूत्र भिगम इति एवम् उक्तप्रकारेण यथा येन रूपेण प्रज्ञापनायां कथितं तथा तेनैव रूपेण मत्रापि वक्तव्यं तावत्पर्यन्त यावत् 'सेत्त' सोऽयम् अरूप्यजीवाभिगमः इति, प्रज्ञापनाप्रकरणं चैवम्'धम्मत्थिकाए धम्मत्थिकायस्सदे से धम्मत्थिकायस्स पएमा, अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स परसा, आगासत्थिकाए आगासत्विकायस्स देसे आगासत्थि - कायस्स परसा अद्धा समए' धर्मास्तिकाय. धर्मास्तिकायस्य देश. धर्मास्तिकायस्य प्रदेशाः अधर्मास्तिकायः अधर्मास्तिकायस्य देश: अवर्मास्तिकायस्य प्रदेशाः, आकाशास्तिकाय आकाशास्तिका यस्य देशः आकाशास्तिकायस्य प्रदेशा. अद्धासमय इतिच्छाया तत्र जीवाना पुलानां च रवमावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात् पोषणात् गतिसाहाय्याद्वा धर्मः, अस्तय. प्रदेशा भिगमे" प्रज्ञापना के इस पाठ तक कथन कर लेना चाहिये । प्रज्ञापना का प्रकरण इस प्रकार से है 'धम्मत्थिकाए, धम्मत्थिकायस्त देसे, धम्मत्थिकायस्स परसा, अधम्मत्थिकाए, अधम्मत्थिकायरसदेसे, अधम्मत्थिकायस्स परसा, आगासत्थिकाए, आगासत्यिकायस्सदेसे आगासत्थिकायस्स परसा, अद्धासमए' धर्मास्तिकाय धर्मास्तिकायदेश, धर्मास्तिकाय प्रदेश, अधर्मास्तिकाय, अधर्मास्तिकायदेश अधर्मास्तिकाय प्रदेश आकाशास्तिकाय, आकाशास्तिकायदेश, आकाशास्तिकाय प्रदेश और अद्धा समय । स्वभावतः जीव और पुद्गल ये जब गति क्रिया में परिणत होते हैंअर्थात् छ द्रव्यो में जीव और पुद्गल ये दो द्रव्य ही ऐसे हैं नो गतिशील हे--अत इनमें नब गतिक्रिया होती है, तब धर्मद्रव्य उस क्रिया में इन्हें सहायक होता है। तथा यह असंख्यात प्रदेशों वाला है इसीसे इसे धर्मास्तिकाय द्रव्य कहा गया है। यही बात 'तत्स्वभावधारणात् पोपणात् गतिसाहाय्याद्वा धर्मः' इत्यादि पंक्तियों द्वारास्पष्ट की गई है । अस्ति नाम प्रदेशों का अजीवाभिगमे” मा सूत्रपाठे पर्यंत ४२५ लेई से अज्ञायनासूत्रभां मा विषयने अनुसक्षीने या प्रभारी धुं छे– “धम्मत्थिकाप, धम्मत्थिकायस्स ढेसे, धम्मत्थिकायस्स पपसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पपसा, आगासत्थि काप, आगसत्थिकायस्स देसे, आगासत्थिकायस्स पपसा, अद्धासमए ' અરૂપી અજીવાભિગમના ૧૦ પ્રકાર નીચે પ્રમાણે છે-(૧) ધર્માસ્તિકાય, (૨) ધર્મા स्तिठाय हेश, (3) धर्मास्तिजय प्रदेश, (४) अधर्मास्तिप्रय, (4) अधर्मास्तिाय हेश, (१) अधर्मास्तिप्राय प्रदेश, (७) माशास्तिाय, (८) आअशास्त्रिष्यदेश, (E) भाजशास्तिअथ प्रदेश भने (१०) अद्धासभय (आज) છ દ્રવ્યેામાંથી જીવ અને પુદ્ગલ, આ એ દ્રવ્યે એવાં છે કે જે ગતિશીલ છે. આ મને દ્રવ્યેાની ગતિક્રિયામાં ધદ્રવ્ય સહાયક થાય છે તે દ્રવ્ય અસંખ્યાત પ્રદેશેાવાળું होवाने सीधे ४ तेने धर्मास्तिप्राय अडेवामां आव्यु मेवात "तत्स्वभावधारणात् पोषणात् गतिसाहाय्याहा धर्मः" इत्यादि सूत्रपाठ द्वारा स्पष्ट श्वासां भावी छे यस्ति એટલે પ્રદેશે. આ પ્રદેશેાના સમુદાયને અસ્તિકાય કહે છે. ધર્માસ્તિકાયના જે અવિભાજ્ય
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy