SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४१६ जीवाभिगमसूत्रे पृथक्त्वपर्यन्तमवस्थानम् , कथमिति पूर्ववद् भावनीयम् । 'खहयरित्थीण जहन्नेणं अंतोमुहुत्तं' खेचरस्त्रीणां जघन्येनान्तर्मुहूर्तम् अवस्थानम् 'उक्कोसेण पलिओवमस्स असंखेज्जइभागं पुन्यकोडिपुहुत्तमम्भहियं' उत्कर्षतः पल्योपमस्यासंख्येयभागं पूर्वकोटिपृथक्त्वाभ्यथिकं स्त्रीरूपेणावस्थानं ततः परं स्त्रीभावस्य परित्यागसंभात् इति तिर्यस्त्रीणामवस्थानकथनमिति ॥ तदेव कथितं तिर्यक्स्त्रीणां सामान्यतो विशेषतश्चावस्थानमानम् , सम्प्रति मनुष्यस्त्रिया अवस्थानमानं दर्शयितुमाह-'मणुस्सित्थी णं' इत्यादि, 'मणुस्सित्थी णं भते' मनुष्यस्त्रियः खलु भदन्त ! 'कालओ केवच्चिरं होई' कालतः कियच्चिरं भवति हे भदन्तः मनुष्यस्त्रिया मनुष्यस्त्री इत्येवं रूपेण कियकालपर्यन्तं स्त्री रूपेणावस्थानं भवतीति प्रश्न: भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'खेतं पडुच्चं जहन्नेण अंतोमुहत्तं क्षेत्र प्रतीत्य क्षेत्राश्रयणेन तु जघन्यतोऽन्तमुंहूर्तमात्रमवस्थानं भवति, 'उक्कोसेण तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमभहियाई' है। जैसे-जघन्य से एक अन्तर्मुहूर्त और उत्कृष्ट से पूर्वकोटि पृथक्त्व है । कैसे ? सो इसकी भावना पहले जैसी ही समझ लेनी चाहिए । “ खहयरित्थीणं जहन्नेणं अंतो मुहत्तं उक्कोसेणं पलिओवमस्स असंखेज्जहभागं पुव्वकोडिपुहुत्तमभडिय' खेचर स्त्रिया का स्त्रीरूप से रहने का प्रमाण-काल-जघन्य से तो एक अन्तर्मुहूर्त का है और उत्कृष्ट से पूर्वकोटि पृथक्त्व अधिक पल्योपम के असख्यातवें भागप्रमाण है। इसके बाद वह स्त्रीभव का परित्याग कर देती है। इस प्रकार सामान्य और विशेष रूपसे तिर्यक् स्त्रियों का अवस्थान काल कहा अब मनुष्य स्त्रियों का अवस्थान काल सूत्रकार प्रकट करते हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है कि-"मणुस्सित्थीण भंते ! कालओ केवच्चिरं होई" हे भदन्त !, मनुष्य का स्त्रीरूप से रहने का कितना काल है । - उत्तर में प्रभु कहते हैं-"गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई पुचकोडिपुहुत्तमभहियाइ , हे गौतम !અંતમુહૂર્ત અને ઉત્કૃષ્ટથી પૂર્વ કેટિપૃથકૂવ છે કેવી રીતે ? તે બાબત પહેલા કહ્યા प्रभारीनी सभ७ वी. "खहयरित्थीण जहण्णेणं अंतो मुहुत्त उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुत्रकोडीपुहुत्तमभहियं” मेयर वियानु श्रीपाथी,२२वानी प्रमाण જઘન્યથી એક અંતમુહૂર્તને છે. અને ઉત્કૃષ્ટથી પૂર્વકેટિપૃથકૂવ અધિક પલ્યોપમના અસંખ્યાતમા ભાગ પ્રમાણે તે પછી તે સ્ત્રીભવને ત્યાગ કરી દે છે. આ પ્રમાણે સામાન્ય અને વિશેષપણાથી તિર્યસ્ત્રિયોનો અવસ્થાનકાળ કહ્યું હવે મનુષ્યસ્ત્રિનું અવસ્થાનકાળ સૂત્રકાર પ્રગટ કરે છે આમાં ગૌતમ સ્વામીએ પ્રભુને એવું पूछ्यु छ है-"मणुस्सित्थीण भते ! कालओ केवच्चिरं होइ" भगवन् मनुष्यश्रीन મનુષ્યીપણાથી રહેવાને કેટલેકાળ કહ્યો છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામને ४छे-"गोयमा खेत्तं पडुच्च जहण्णेणं अतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओचमाई" पुन्चकोडिपुहुत्तमभहियाइ' गौतम क्षेत्रनी अपेक्षा न्यथा मे मतभुइत छ!
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy