SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० २ . स्त्रीणां स्त्रीत्वेनावस्थानकालनिरूपणम् ४११ ... अथ पञ्चमादेशं दर्शयति-'एक्केण आदेसेणं' इत्यादि ‘एक्केण आदेसेणं' एकेन आदेशेन पञ्चमादेशेनेत्यर्थ 'जहन्नेणं एक्कं समयं' जघन्येनके स्त्रोत्वेनावस्थानं भवति 'उक्कोसेणं पलिओवमपुहुत्तं पुन्चकोडिपुहुत्तमभहियं' उत्कर्षेण पल्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकमवस्थानं भवति, तथाहि-मनुष्यस्त्रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्तभवाननु भूयाष्टमे भवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीत्वेनोपजायते तदनन्तरमवश्यं वेदान्तरमधि गच्छति ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं पल्योपम पृथक्त्वं भवतीति पञ्चमादेशः । स्वस्वापेक्षागम्या एते पञ्चापि आदेशाः समीचौना एवेति भावः । तदेवं सामान्यतः स्त्री स्त्रीभावं नैरन्तर्येणापरित्यजन्ती यावत्कालं तिष्ठति तावत्कालप्रमाणं पञ्चभिरादेशैः कथितम् , सम्प्रति-बिक्स्त्रियाः तिर्यक्रस्त्रीत्वमपरित्यजन्त्याः कालमानं दर्शयितु. पंचम आदेश इस प्रकार से हैं-"एक्केण आदेसेणं जहन्नेणं एक्कं समय उक्कोसेणं पलिओवम पुहुत्तं पुवकोडिपुहुत्तमभहियं, इसमें स्त्रीवेद का अवस्थान स्त्रीवेद रूप से रहना-कम से कम एकसमय का और उत्कृष्ट से पूर्वकोटिपृथक्त्व अधिक पल्यामपपृथत्व का कहा गया है । यह इस प्रकार से समझना चाहिये-जैसे काई जीव पूर्वकोटि की आयु वाली मनुष्य स्त्रियों में या तिर्यग्योनिक स्त्रियो में सात भव करके आठवें भव में तीन पल्य की , उत्कृष्ट स्थितिवाली देवकुरु आदिकोकी स्त्रियो में स्त्रीरूप से उत्पन्न हो जावे । फिर वहां से मरकर वह जघन्य स्थितिवाली देवियों के बीच में सौधर्म देवलोक में देवीरूप से उत्पन्न हो जावे तो इस प्रकार से यह कथित आदेश बन जाता है, क्योंकि इसके बाद वह वेदान्तर . को प्राप्त कर लेता है। इस प्रकार सामान्य रूप से स्त्री स्त्रीभाव का निरन्तररूप से अप. रित्याग करती हुई जितने कालतक स्त्रीवेद में रहती हैं उतने काल की अपनी अपनी पांयमा माहेश मा प्रभारी छ.-"एक्केण आदेसेणं जहण्णेणं पक्कं समय उक्कोसेण पलिओवमपुहुत्तमभहिये' मामा श्रीवहन अवस्थान-मेटले स्त्रीव पाथी युत ઓછામાં ઓછું એક સમય અને ઉત્કૃષ્ટથી પૂર્વકેટિ પૃથકત્વ અધિક પલ્યોપમ પૃથકૃત્વ કહેવામાં આવેલ છે. તે આ પ્રમાણે સમજવું જેમકે—કઈ જીવ પૂર્વકેટિના આયુષ્યવાળી મનુષ્યસ્ત્રિમાં અથવા તિયક્ઝિમા સાત ભવ કરીને આઠમા ભવમાં ત્રણ પલ્યોપમની ઉત્કૃષ્ટસ્થિતિવાળી દેવમુરૂ વિગેરેન સ્ટિમાં સ્ત્રીપણાથી ઉત્પન્ન થઈ જાય તે પછી ત્યાંથી મરીને તે જઘન્યસ્થિતિવાળી દેવીનિ વચમાં સૌધર્મ દેવલોકમાં દેવીપણાથી ઉત્પન્ન થઈ જાય તે આ રીતે આ કહેલ સઘળે આદેશ બની જાય છે કેમકે તે પછી તે અન્ય વેદને પ્રાપ્ત કરી લે છે. આ રીતે સામાન્યપણુથી સ્ત્રી, સ્ત્રીભાવને નિરંતરપણાથી ત્યાગ ન કરતી થકી જેટલા કાળ સુધી સ્ત્રીવેદમાં એટલા કાળની પિતાપિતાની અપેક્ષાથી આ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy