SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०८ जीवाभिगमले mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm देवभवाच्युतानामसंख्येयवर्षायुष्केपु मध्ये उत्पादस्य प्रतिषेधात् , नापिचासंख्येयवर्षायुष्का 'सती उत्कृष्टायुष्कासु देवीपु समुत्पद्यते, उक्तञ्च-'जतो असंखेज्जवासाउया उक्कोसियं टिईन पावेइ' इति, यतोऽसंख्ये यवर्पायुष्का उत्कर्पिको स्थितिं न प्राप्नोति, इतिच्छाया । तस्मात् कारणात् पूर्वोक्तप्रमाणैव स्त्री वेदस्योत्कृष्टाऽवस्थिति र्लभ्यते इति कृतं प्रसङ्गेनेति, इति प्रथमादेशः ॥१॥ द्वितीयादेशेन स्त्री वेदावस्थिति दर्शयति-'एक्केणादेसेण जहन्नेणं एक्कं समयं' एकेना देशेन जघन्येनैकं समयमवस्थानं भवति 'उक्कोसेणं अट्ठारसपलिओवमाई पुब्बकोडिपुहृत्तममहियाई उत्कर्पणाष्टा दशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्त्रीणां स्त्रीरूपेणावस्थानं ' भवति । जघन्यतामाश्रित्य समयभावना पूर्ववदेव । उस्कृष्टावस्थानभावनात्वेवम्-कश्चिज्जीवो मनुष्यस्त्रीषु तिर्यक्लीषु वा पूर्व कोटिप्रमाणायुष्कासु मध्ये पञ्चपड् भवाननुभ्य ततः पूर्वोक्तप्रकावाली स्त्रियों में स्त्री होकर उत्पन्न नहीं होती है और न वह असंख्यात वर्षायुवाली स्त्री उत्कृष्ट आयु वाली देवियों में जन्म ले सकती हैं । इस विषय में अन्यत्र कहा है-'जतो असंखेज्जवासाउय उक्कोसियं ठिई न पावेइ., अर्थात् असख्यात वर्षायुवाली स्त्री उत्कृष्ट स्थिति को नहीं पा सकती है तो फिर पूर्वोक्त अवस्थान परिमाण से अधिक अबस्थान प्रमाण कैसे हो सकता है? इसलिये पूर्वोक्त प्रमाण ही स्त्री वेद का उत्कृष्ट अवस्थान ठीक से बैठता है । यह प्रथम आदेश-विवक्षा है ।। द्वितीय आदेश इस प्रकार से है-'एक्केणादेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं अट्ठारसपलिओवमाइं पुवकोडिपुहुत्तमभहियाइं इसकी अपेक्षा स्त्री रूप से एक जीव का अवस्थान कम से कम एक समय तक और ज्यादा से ज्यादा पूर्वकोटि पृथक्त्व अधिक લાગે છે જુઓ પહેલાં તે દેવીપણુથી ચ્યવતી દેવીને જીવ અસંખ્યાત વર્ષની આયુષ્ય વાળી સ્ત્રિોમાં સ્ત્રી થઈને ઉત્પન્ન થતી નથી. અને તે અસંખ્યાત વર્ષની આયુષ્યવાળી સ્ત્રી ઉત્કૃષ્ટ અયુિષ્યવાળી દેવીમાં જન્મ લઈ શક્તી નથી આ સંબંધમાં અન્યત્ર કહ્યું છે કે"जतो असंखेज्जवासाउय उफ्कोसियं ठिई न पावेई" अर्थात असण्यात वर्ष नी मायुष्य. વાળી સ્ત્રી ઉત્કૃષ્ટ સ્થિતિને પામી શકતી નથી તે પછી પૂર્વોક્ત અવસ્થાન ના પરિમાણથી અધિક અવસ્થાન પ્રમાણ કેવી રીતે થઈ શકે? તેથી પૂર્વોક્ત પ્રમાણુજ સ્ત્રીવેદનું ઉત્કૃષ્ટ અવસ્થાને ઠીક જણાય છે. આ પહેલે આદેશ-વિવિક્ષા છે. જેના ' बीन माहेश मा प्रभारी छ.-"एक्केणादेसेणं जहण्णेण एक समय उक्कोसेणं अट्ठारसपलिओवमाइ पुवकोडिपुहुत्तममहियाई" मा अपेक्षाथी श्रीपाथी मे पर्नु અવસ્થાન કમથી કમ એક સમય સુધી અને વધારેમાં વધારે પૂર્વ કે૮િ પૃથકત્વ અધિક અઢાર પલ્યોપમ સુધી રહે છે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy