SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAA ४०४ जीयाभिगमसत्र उत्कर्षेण पल्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकम् ५। तिर्यग्योनिकस्त्रीणां भदन्त ? तिर्यग्योनिस्त्रीति कालत कियच्चिर भवति ? गौतम? जघन्येनान्तमुंहतम् उत्कर्वेण त्रीनि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि । जलचर्याः जघन्येन अन्तर्मुहर्चम् उत्कर्षेण पूर्वकोटिपृथक्त्वम् । चतुष्पदस्थलचरतिर्थगयोनिकस्त्रिया यथा औधिक्या स्तिर्यण्योनिकःस्त्रिया । उरःपरिसर्पभुजपरिसर्पस्त्रीणां यथा जलचरीणाम् । खेचरतिर्यग्योनिकस्त्रीणां जघन्येनान्तर्मुहर्तमुत्कर्षेण पल्योपमस्यासं ख्येयभाग पूर्वकोटिपृथक्त्वाभ्यधिकम् । मनुष्यस्थीणां भदन्त ! मनुष्यस्त्रीति कालतः कियच्चिरं भवति ? गौतम । क्षेत्रप्रतीत्य जघन्येनान्तमुहत्तम् उत्कर्षेण त्रीणि पल्यो. पमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि धर्मचरण प्रतीत्य जघन्येन एक समयमुत्करण देशोना पूर्वकोटि ।' एव कर्मभूमिका अपि भरतैरवत्योऽपि, नवर क्षेत्र प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रीणि पल्योपमानि देशोनपूर्वकोट्यभ्यधिकानि, धर्मचरण प्रतीत्य जघन्येन एक समयम् उस्कण देशोना पूर्व कोटिः । पूर्व विदेहापर विदेह स्त्रीणां क्षेत्र प्रतीत्य जघन्येनान्तमुहूर्तम् उत्कण पूर्व कोटिपृथक्त्वम् । धर्मचरण प्रतीत्य जघन्येनैकं समयम् उत्कर्वेण देशोना पूर्वकोटि. ॥ अकर्मभूमिकमनुष्यस्त्रीणां भवन्त ! अकर्मभूमिफमनुष्यस्त्रीति कालतः कियच्चिरं भवति गौतम ! जन्म! प्रतीत्य जघन्येन देशोन' पल्योपम ल्योपस्यासंख्येयभागेनोनम् उत्कर्षेण त्रीणि पल्योपमानि संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्पण त्रीणि पल्योपमानि । देशोनया पूर्वकोटयाऽभ्यघिकानि । हैमवतैरण्यवताऽकर्मभूभिकमनुष्यस्त्रीणां भदन्त । हैम घतैरण्यवताऽकर्मभूमिकमनुष्यस्त्रीति कालतः कियच्चिरं भवति ? गौतम ! जन्म प्रतीत्य जघन्येन देशोन पल्योपमं पल्योपमस्याऽसख्येयभागेनोनम्, उत्कर्पण पत्योपमम् । संहरण प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कण पल्योपमं देशोनया पूर्वकोटयाऽभ्यधि. कम् । हरिवर्ष रम्यकवाऽकर्मभूमिकमनुष्यस्त्रीणां भदन्त ! हरिवी रम्यकवाऽकर्मभूमिकमनुष्यस्त्रीति कालतः कियच्चिर भवति ? गौतम ! जन्म प्रतीत्य जघन्येन देशोने हे पल्योपमे पल्योपमस्यासंख्येयभागेनोने उत्कर्पण द्वे पल्योप मम् । स हरण प्रतीत्य जघन्येनान्तर्मुहर्तमुत्कर्षण वे पल्योपमे देशोनपूर्वकोटयभ्यधिके । देवकुरुत्तरकुरूणां, जन्म प्रतीत्य जघन्येन देशोनानि त्रीणि पल्योपमानि पल्योपमस्यासंख्येयभागेनोनानि ! उत्कण त्रीणि पल्योपमानि.। सहरणं प्रतीत्य जघन्येनान्तर्मुहर्तम् उत्कर्षेण त्रीणि पल्योपमानि देशोनयो पूर्वकोटया अधिकानि । अन्तरद्विपकाकर्मभूमिकमनुष्यस्त्रीर्णा भदन्त ! अन्तरद्वीपकाऽकर्म भूमिकस्त्रीति कालतः कियच्चिर भवति ? गौतम ! जन्म प्रतीत्य जघन्येन देशोन पल्योपमस्यासंख्येयभाग पल्योपमस्यासंख्येयभागेनोनम्
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy