SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिकाटीका प्रति० २ स्त्रीणां स्त्रीत्वेनावस्थानकालनिरूपणम् .४०१ र्भवतीति । अत्रेयं स्थिति ‘परिगृहीतदेवीनां ज्ञातव्या, अपरिगृहीतदेवीनां तु जघन्यतः सातिरेकं. पल्योपममुत्कर्षतः पञ्चपञ्चाशत् पल्योपमानीति ॥सू० ३॥ स्त्रीणां स्थिति प्रदर्य सम्प्रति स्त्री, नैरन्तर्येण स्त्री भावमपरित्यजन्ती कियन्तं कालमवतिष्ठते इति जिज्ञासायां सूत्रकारस्तकालापेक्षया ये पन्चादेशाः प्रवर्तन्ते तान् दर्शयितुमाह'इत्थी णं भंते' इत्यादि, ___ मूलम् -'इत्थी णं भंते ! इत्थित्तिकालओ केवचिरं होइ ? गोयमा ! एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्बकोडिपुहुत्तमभहियं । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं अट्ठारसपलिओमाई पुव्वकोडि पुहुत्तमब्भहियाइं २ । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं चउद्दसपलिओवमाइं पुव्वकोडि पुहुत्त मन्भहियाई ३ । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमसयं पुवकोडिपुहुत्तमभहियं । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमपुहुत्तं पुव्वकोडी पुहुत्तममहियं ५। तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोणित्थीत्ति कालओ केव चिरंहोइ ? गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई पुवकोडीपुहुत्तमभहियाइं । जलयरीए जहन्नेणं अंतोमुहुत्तं उक्को सेणं पुवकोडी पुहत्तं । चउप्पय थलयरतिरिक्खजोणित्थीए जहा ओहि कुछ अधिक एक पल्योपम की होती है और उत्कृष्ट से नौ पल्योपम की होती हैं। यह स्थिति को परिमाण परिगृहीतदेवियों का कहा जारहा है। नहीं तो जो अपरिगृहीत देवियां हैं उनकी स्थिति जघन्य से कुछ अधिक एक पल्योपम की और उस्कृष्ट से पचपन पल्योपम की कही गई है ॥सूत्र ३॥ વધારે એક પાપમની હોય છે. અને ઉત્કૃષ્ટથી નવ પલ્યોપમની હોય છે. આ સ્થિતિનું પરિમાણ-પ્રમાણમા૫ પરિગ્રહીત-દેવિ છે, તેઓના સંબંધમાં કહેલ છે. નહી તે જેઓ અપરિગ્રહીત-દેવિ છે, તેઓની સ્થિતિ જઘન્યથી કઈક વધારે એક પલ્યોપમની અને ઉત્કૃષ્ટથી ૫૫ પંચાવન પલ્યોપમની કહેલ છે. મસૂત્ર ૩ ५१
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy