SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ૨૨ श्रीजीवाभिगमसूत्रम् सूत्रम्, एतत्सूत्रमादौ उपन्यस्यन्निदं सूचितं भवति प्रश्नं कुर्वतो मध्यस्थरय बुद्धिमतः श्रीमदहदुपदिष्टस्यैव तत्त्वप्ररूपणा कर्तव्या नान्यस्येति । अत्र 'से' शब्दो मगधदेशप्रसिद्धो निपातोऽथ शब्दस्य अर्थे विद्यते अथ शब्दश्चाभिधेयपदार्थवाचक', तदुक्तम्-अथ प्रक्रियाप्रश्नानन्तर्यमगलोपन्यासप्रतिवचनसमुच्चयेपु विद्यते इति । एतेषु अथ शब्दार्थेषु प्रकृते अथ शब्द उपन्यासे, कि शब्दश्च परप्रश्ने, तथा च अथ किं तज्जीवाजीवाभिगमः पर्यवसितः । . अथवा-'से कि तं' इत्यस्य प्राकृतशैल्या अभिधेयवत् लिङ्गवचनानि भवन्तीति न्यायात् किं तत् इति कोऽसौ इत्यस्मिन्नर्थे द्रष्टव्यम् ततश्चायमर्थः सपद्यते कोऽसौ जीवाजीवाभिगम इति प्रश्नः, एवंप्रकारेण सामान्यतः केनचित् प्रश्ने कृते सति भगवान् गुरु शिष्यवचनानुरोधेन शिष्यस्यादरार्थ हे शिष्य ' इति समोधनं प्रत्युच्चार्याह-'जीवाजीवाभिगमे' इत्यादि, 'जीवाजीवाभिगमे दुविहे पन्नत्ते' जीवाजीवभिगम:-जोवाजीवविषयको बोधः द्विविधः द्विप्रकारकः प्रज्ञप्त:कथितस्तीर्थकरगणधरैरिति । प्रकारभेदमेव दर्शयति-तं जहा' इत्यादि 'तं जहा' तद्यथा-स जीवाजीवाभिगमो यथा द्विप्रकारको भवति तथोपन्यस्यते इति भावः । ___'जीवाभिगमे य अजीवाभिगमे य' जीवाभिगमश्च अजीवाभिगमश्च अत्र विद्यमानौ च शब्दौजीवाभिगम और अजीवाभिगम का क्या स्वरूप है ? यह प्रश्न सूत्र है, इसे आदि में रखने वाले सूत्रकार ने यह सूचित किया है कि जो प्रश्न करने वाला शिष्य बुद्धिमान् एवं मध्यस्थ होता है उसके प्रति ही श्रीमदहदुपदिष्ट तत्त्व की प्ररूपणा करनी चाहिये अन्य के लिये नहीं । यहां हे भगवन् यह जीवाजोवाभिगम क्या है' ऐमा प्रश्नार्थ हो जाता है, इस प्रकार सामान्य रूप से किसी शिष्य के द्वारा प्रश्न किये जाने पर भगवान् गुरु शिष्य के वचन के अनुसार उसके पूछने के अनुसार उसका आदर करते हुए 'हे शिष्य' इस प्रकार से सम्बोधन करके उससे कहते हैं-'जीवाजीवाभिगमे दुविहे पन्नत्ते' जीवाजीवाभिगम दो प्रकार का कहा गया है। तं जहा' जैसे'जीवाभिगमे य अजीवाभिगमेय' एक जीवाभिगम और दूसरा अजीवाभिगम । यहां जो दो 'च' - “હે ભગવન ! જીવાભિગમ અને અજવાભિગમનું સ્વરૂપ કેવું છે ?” આ પ્રશ્ન સૂત્ર છે. પ્રારંભમાં થી આ પ્રશ્નસૂત્ર લખીને સૂત્રકારે એ સૂચિત કર્યું છે કે પ્રશ્ન પૂછનાર જે શિષ્ય બુદ્ધિશાળી અને મધ્યસ્થ હોય તેની સમક્ષ જ અહંત ભગવાન દ્વારા પ્રરૂપિત પ્રરૂપણ કરવી જોઈએ—અન્યની સમક્ષ કરવી જોઈએ નહી. “હે ભગવન્! જીવાજીવાભિગમ શુ છે ?” એવું પ્રશ્નસૂત્ર અહીં આપવામાં આવ્યું છે. આ પ્રકારે કઈ શિષ્ય દ્વારા સામાન્ય રૂપે પ્રશ્ન પૂછવામાં અાવે છે, ત્યારે ગુરુ “હે શિષ્ય !” આ પ્રકારના સંબોધન દ્વારા તેને આદર કરીને પ્રશ્નને અનુરૂપ જવાબ આપે છે. અહીં તે જવાબ નીચે પ્રમાણે આપવામાં माव्या छ-"जीवाजीचाभिगमे दुविहे पन्नत्ते" भिगम मे प्रा२नी हो छे. "तंजहा" ते प्रसा। नीय प्रभारी छ-"जोवाभिगमे य, अजीवाभिगमे य” (१) 040निगम भने (२) मालिगम. महीने मे "च" ने प्रयास २वामा माव्य। छ, ते
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy