SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ स्थावरभाव।सभावस्य भवस्थितिकालमानम् ३५५ होइ ? गोयमा ! जहन्नेणं अतोमुहुत्तं उक्कोसेणं असंखेनं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा । एवं वाउक्काइयावि' अर्थः पूर्ववदेव, किन्तु न लब्धित्रसमधिकृत्य, लब्धित्रसजीवस्य कायस्थितेरुत्कर्षतोऽपि सातिरेकसागरोपमसहस्रद्वयप्रमाणत्वात् । तदुक्तं प्रज्ञापनासूत्रे लब्धित्रसविषये-'तसकाए णं भंते ? तसकायत्ति कालो कियचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई' (त्रसकायः खलु भदन्त ! सकाय इति कालतः कियच्चिरं भवति, गौतम 2 जघन्येनान्तर्मुहर्तम् उत्कर्षेण सागरोपमसहस्रद्वयं संख्येयवर्षाभ्यधिकम् ) इति || सम्प्रति-स्थावरत्वस्याऽन्तरमाह-'थावरस्स णं भंते ! इत्यादि, 'थावरस्स ण भंते " स्थावरजीवस्य खलु भदन्त ? पुनः स्थावरभवग्रहणे 'केवइयं कालं अंतरं होइ' कियन्तं कालमन्तरं-व्यवधानं भवतीति प्रश्नः, उत्तरयति-'जहा' इत्यादि, 'जहा तससंचिट्ठणाए' यथा त्रससंस्थितौ, जघन्येनान्तर्मुहर्तमन्तरं भवति उत्कर्षेण कालतोऽसंख्येया उत्सर्पिण्यवसर्पिण्यः, क्षेत्रअर्थ पहले आचुका है। किन्तु लब्धित्रस को लक्ष्य करके नहीं कही गई हैं। क्योंकि लब्धित्रसजीव की कायस्थितिका उत्कृष्टकाल सातिरेक-कुछ अधिक दो हजार सागरोपम का कहा गया है जैसे प्रज्ञापना सूत्र में कहा है-"तसकाए णं भंते ! तसकायत्ति कालओ केवच्चिरं होइ ? इत्यादि । इसका अर्थ पूर्व में आचुका है। ___अब सूत्रकार स्थावरजीवका अन्तर-विरह-काल प्रकट करते हैं-"थावरस्सणं भते ! केवइयं कालं अंतरं होई" इसमें गौतमने प्रभु से ऐसा पूछा है-स्थावर जीव के फिर स्थावरत्वकी प्राप्ति में कितने काल का अन्तर होता है ? उत्तर में प्रभु कहते है-"जहा तससंचिट्ठणाए" हे गौतम ! जैसा त्रस को संस्थिति में जघन्य से एक अन्तर्मुहूर्त का अन्तर होता है और उत्कृष्ट से काल की अपेक्षा असंख्यात उत्सर्पिणी और भवसर्पिणी का अन्तर होता है तथा क्षेत्र की अपेक्षा કહેવામાં આવી ગયેલ છે. પરંતુ લબ્ધિ ત્રસને ઉદ્દેશીને કહેલ નથી કેમકે-લબ્ધિ ત્રસ જીવની કાયસ્થિતિનો ઉત્કૃષ્ટ કાળ સાતિરેક–એટલે કે—કંઈક અધિક બે હજાર સાગ२५भनी हेवामा मावस छ. भ प्रज्ञापना सूत्रमा ४यु छ - "तसकाए णं भंते ! तसकायति कालो किच्चिरहोई" इत्यादि मान। म पडसा वामां मानी गये छे. હવે સ્થાવર જીવના અંતર–વિરહ-કાળ સંબંધી કથન કરવામાં આવે છે. આમાં ગૌતમ पाभास प्रसुने येवु छयछे-'थावरस्स णं भंते केवइय काल अतर होई" स्थावर ૧ના પુનઃ સ્થાવરંપણની પ્રાપ્તિમાં કેટલા કાળનું અંતર હોય છે ? આ પ્રશ્નના ઉત્તર भ! प्रभ गौतम स्वामीन छ-"जहा तससंचिट्ठणाए" के गौतम ! म सनी પતિમાં જઘન્યથી એક અંતર્મુહૂર્તનું અંતર હોય છે, અને ઉત્કૃષ્ટથી કાળની અપેક્ષાથી * ખ્યાત ઉત્સર્પિણી અને અવસર્પિણીનું અંતર હોય છે, તથા ક્ષેત્રની અપેક્ષાથી અસં.
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy