SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र इत्यादि, 'से किं तं वाणमंतरा' अथ के ते वानव्यन्तराः वने भवा वानाः वानाश्च ते व्यन्तरा. श्चेति वानव्यन्तरास्ते कियन्त इति प्रश्नः, उत्त 'यति-'देव भेदो सयो भाणियव्यो' देव मेदः सर्वोऽपि भणितव्यो यथा प्रज्ञापनासूत्रे कथित स्तथैव अत्रापि वक्तव्यः, कियत्पर्यन्तं प्रज्ञापना प्रकरणं वक्तव्यम् । तत्राह-'जाच' इत्यादि. 'जाव' यावत्-यावत् पर्यन्तं वानव्यन्तरादारभ्य वैमानिकप्रकरणं परिपूर्ण पठ्यते तावत्पर्यन्तमित्यर्थः वानव्यन्तराः किन्नरकिंपुरुपमहोरगगन्धर्वयक्षराक्षप्तभूतपिशाचभेदे नाष्टविघाः, । एवं ज्योतिष्का. पश्वविधाः चन्द्रसूर्यग्रहनक्षत्रतारा रूपाः । वैमानिका. द्विविधाः कल्पोपपन्नाः कल्पातीताश्च । तत्र कल्पोपपन्नाः सौधर्माद्यच्युतान्तदेवलोकसम्वन्धिनो द्वादशविधाः । कल्पातीता द्विविधाः अवेयका अनुत्तरोपपातिकाश्च । अवेयका अघस्तनाघस्तनादिभेद भिन्ना नवविधाः । अनुत्तरोपपातिका विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धमेदात् पञ्चविधा इति । 'ते समासो दुविधा पन्नत्ता' ते ममामनो द्वि हे भदन्त ! वानव्यन्तर देव कितने प्रकार के है ? हे गौतम ! "वाणमंतरादिभेदो सब्बो भाणियव्यो" वानव्यन्तर से लेकर वैमानिक देव पर्यन्त के मेद ममस्त जैसा प्रनापना सूत्र में कहा गया है वैसा ही यहां पर भी कहना चाहिये । जसे- पिशाच १ भूत २ यक्ष ३ राक्षस ४ किन्नर ५, किंपुरुष ६, महोरग ७, गन्धर्व ८, इस प्रकार आठ प्रकार के होते है।। २ । ज्योतिषिक देव चन्द्र १, सूर्य २, ग्रह ३, नक्षत्र ४, तारारूप ५, इस प्रकार पांच प्रकार के होते हैं । वैमानिक देव कल्पोपपन्न और कल्पातीत के भेद से दो प्रकार के होते है, उनमें कल्पोपन्न देव सौधर्म से लेकर अच्युत पर्यन्त बारह प्रकार के होते हैं। कल्पातीत देव प्रैवेयक और छ नुत्तगैपपातिक के भेद से दो प्रकार के होते हैं। उन में ग्रैवेयक देव अधस्तनाधस्तन आदिके भेद से नौ प्रकार के होते हैं। और अनुत्तरौपपातिक देव-विजय वै जयन्तजयन्त अपराजित और सर्वार्थसिद्ध के भेद से पांच प्रकारके होते हैं ४ । इस प्रकार भवनतं वाणमंतरा” 8 ससवन् वानन्यन्तरवा प्रारना छ १९ गौतम ! "वाणमंतरादि मेदो सव्वो भाणियचों" वानव्य-तथी सान वैमानि व पयतना સમસ્ત ભેદે કે જે પ્રમાણે પ્રજ્ઞાપના સૂત્રમાં કહેલ છે એજ પ્રમાણે અહિંયાં પણ કહેવા नये. रेभ-नि२ १, (१३५ २, भडा२७१ 3, 1घर्ष ४, यक्ष ५, राक्षस ६, भूत ७, અને પિશાચ ૮. આ પ્રમાણે વાનવંતર દેવે આ આઠ પ્રકારના હોય છે. તિષિકદેવ-ચંદ્ર ૧, સૂર્ય ૨, ગ્રહ ૩, નક્ષત્ર ૪, તારા ૫, આ રીતે પાંચ પ્રકારના હોય છે વૈમાનિકદેવ કલ્પપપન્નક અને કલ્પાતીતના ભેદથી બે પ્રકારના હોય છે. તેમાં કલ્પપપન્નકદેવ સૌધર્મકલપથી લઈને અશ્રુતકલ્પ પર્યન્તના બાર પ્રકારના હોય છે કપાતીત દેવ રૈવેયક અને અનુત્તરપપાતિકના ભેદથી બે પ્રકારના હોય છે. તેમાં રૈવેયકદેવ અધસ્તનાધસ્તન વિગેરેના ભેદથી નવ પ્રકારના હોય છે, અને અનુત્તરપપાતિકદેવ વિજયૌજ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy