SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे मानमायालोभक्रपायिणोऽकपायिणो वा भवन्ति ? भगवानाह - 'गोयमा' इत्यादि. 'गोयमा' हे गौतम! 'सव्वे वि' सर्वेऽपि - एते सर्वकपायवन्तो भवन्ति, अयं भाव - गर्भजमनुष्याः क्रोधकषायवन्तोऽपि भवन्ति यावत् लोभकपायवन्तोऽपि भवन्ति तथा अकपायिणोऽपि वीतराग - मनुष्याणामकषायित्वादिति कायद्वारम् ॥ संज्ञाद्वारे - ' ते णं भंते ! जीवा किं आहारसन्नोवउत्ता जाव लोभसन्नोवउत्ता नोसन्नोवउत्ता' ते खलु भदन्त । जीवाः किमाहारसंज्ञोपयुक्ता यावद् लोभसंज्ञोपयुक्ता नो संज्ञोपयुक्ताः हे भदन्त | गर्भजमनुष्याः किमाहारसंज्ञोपयुक्ता भवन्ति किंवा भयमैथुनपरिग्रहक्रोधमानम।यालोभसंज्ञोपयुक्ता भवन्ति । नो सज्ञोपयुक्ता भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सब्वे वि' सर्वेऽपि ते गर्भजमनुध्या आहारसंज्ञोपयुक्ता अपि भवन्ति यावत् लोभसंज्ञोपयुक्ता अपि भवन्ति । तथा नो संज्ञोपयुक्ता अपि भवन्तीति । तत्र नो संज्ञोपयुक्ताश्च निश्चयतया वीतरागमनुष्याः व्यवहारतस्तु सर्वे एव चारित्रधारिणः, लोकोत्तरचित्त ३१८ 1 होते हैं ? यहां यावत्पद से मान, माया इन दो कपायों का ग्रहण हुमा हैं उत्तर में प्रभु ने कहा है “गोयमा ! सव्वेवि" हे - गौतम ! गर्भज मनुष्य क्रोधकपायवाले भी होते है, यावत्लोभ कषायवाले भी होते हैं - तथा कपाय से रहित भी होते है- क्योंकि वीतराग मनुष्यों के कपाय का अभाव हो जाता है । संज्ञाद्वार में - " ते णं भंते ! जीवा किं आहारसन्नोवउत्सा जाव लोभसन्नोवउत्तानोसनोवउत्ता " गौतम ने प्रभु से ऐसा पूछा है - हे भदन्त ! ये गर्भजमनुष्य क्या आहारसज्ञोपयुक्त होते हैं ? यावत् लोभसंज्ञोपयुक्त होते है ? प्रभु ने इस विषय में ऐसा उत्तर दिया है - " गोयमा ! सव्वे वि" ये गर्भज मनुष्य जब संज्ञा वाले होते हैं आहार सज्ञोपयुक्त भी होते हैं, भय सज्ञोपयुक्त भी होते है मैथुन संज्ञोपयुक्त भी होते हैं । और क्रोधमान माया लोभ संज्ञोपयुक्त भी होते हैं । निश्चयनय से जो वीतराग मनुष्य हैं। 2 અને માયા આ એ કષાયા ગ્રહણ કરાયેલ છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે— "गोयमा ! सव्वेवि" हे गौतम! गर्ल मनुष्य ोध षायवाजा पायु होय छे, यावत् લાભ કષાયવાળા પણ હાય છે. અને કષાય વિનાના પણ હાય છે. કેમ કે-વીતરાગ મનુ व्याने उषायनो मलाव होय छे. संज्ञाद्वारभां - "ते णं भते ! जीवा कि आहारसन्नोव उत्ता नाव लोभसन्नोव उत्तानो सन्नोवउत्ता" मा विषयभां गीतभस्वाभीमे अलुने मे पूछ છે કે-હે ભગવન્ આગ જ મનુષ્યા શુ આહારસ જ્ઞાપયુક્ત હાય છે ? યાવત લાભ सज्ञोपयुक्त होय छे ? या प्रश्न उत्तर भातां अलुछे -' गोयमा ! सव्वेवि ' આ ગર્ભજ મનુષ્યા જયારે સજ્ઞાવાળા હોય છે, ત્યારે આહાર સંજ્ઞાવાળા પણ હોય છે, ભય સંજ્ઞા વાળા પણ હાય ને, મૈથુન સંજ્ઞાવાળા પણ હોય છે. અને ક્રોધ, માન, માયા અને લેાભ સંજ્ઞાવાળા પણ હોય છે. નિશ્ચય નયથી જે વીતરાગ મનુષ્યેા છે, તે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy