SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति. गर्भव्युत्क्रान्तिकमनुष्यनिरूपणम् ३११ क्षेत्रे यावत्कुर्वन्ति अत्र यावत्पदेन-इत्थं संपूर्णः पाठो ज्ञातव्यः, 'अंतो मणुस्सखेत्ते पणलीसाए जोयणसयसहस्सेसु अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्म भूमिसु' तीसाए अकम्म भूमिसु' छप्पणाए' अंतरदीवेसु गम्भवतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएस वा वंतेसु वा पित्तेसु वा सोणिएसु वा मुक्केसु वा सुक्कपोग्गलपरिसाडेसु वा वगयजीवकलेवरेसु वा इत्थीपुरिस संजोगेसु वा नगरनिद्धयणेसु वा सव्वेसु चेव असुइटाणेसु' एत्थ णं समुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए असन्नी मिच्छट्ठिी सव्वाहि पज्जत्तीहि अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति इति, ॥ (अन्तर्मनुष्यक्षेत्रे पञ्चचत्वारिंशति योजनशतसहक्षेषु अर्धतृतीयेषु द्वीपसमुद्रेषु पञ्च दशसु कर्मभूमिषु त्रिशत्यकर्मभूमिपु पट् पञ्चाशति अन्तरद्वीपेषु गर्भव्युत्क्रान्तिकमनुष्याणामेवोच्चारेपु वा प्रस्रवणेषु वा खेडेपु वा सिंघाणकेषु वातेपु वा पित्तेषु वा शोणितेपु वाशुक्रषु वा शुक्रपुद्गलपरिशाटेपु वा कुगतजीवकलेवरेषु वा स्त्रीपुरुषसंयोगेषु वा नगरनालिकासु वा सर्वेष्वेवाशुचिस्थानेषु अत्र खलु संमूछिममनुष्याः संमूर्च्छन्ति अगुलस्या खेत्ते जाव करेंति'' यहां यावत्पद से सपूर्ण पाठ गृहीत हुआ हैं-वह पाठ टीका में सग्रह किया गया है उसका अर्थ इस प्रकार है-पैतालीस लाख योजन प्रमाण यह मनुष्य लोक है. इसमें अढाई द्वीप समुद्र प्रमाण जो यह मनुष्य क्षेत्र हैं उसमें ही ये समूच्छिम मनुष्य उत्पन्न होते हैं जैसे पन्द्रह कर्मभूमियों में तीस अकर्मभूमियो छप्पन्न अन्तर द्वीपो में ये संमूछिम मनुष्य उत्पन्न होते हैं। ये गर्मज के उच्चार १ मल में प्रसवण २ पेशाव में, खेल-कफ में.३ सिंघाण-नाक के मैल में, ४ वमन में, ५ पित्त में, ६ शोणित-खून में, ७ शुक्र-वीर्य में, ८ शुक्र पुद्गलो, के परिसटन ९ में, १० मरे हुए जीव के कलेवरो में, ११ स्त्री पुरुष के सयोग में, १२ नगर की नालियो में, १३ एवं समस्त अशुचिस्थानो में, १४ ये संमूछिम मनुष्य उत्पन्न પાઠ ગ્રહણ થયેલ છે. તે પાઠ ટીકામાં આપેલ છે તેને અર્થ આ પ્રમાણે છે.-પિસ્તાળીસ લાખ જન પ્રમાણે આ મનુષ્ય લોક એટલે કે મધ્યક છે તેમાં અઢાઈ દ્વીપ સમુદ્ર પ્રમાણ જે આ મનુષ્યક્ષેત્ર છે, તેમાં જ આ સંમૂચ્છિમ મનુષ્ય ઉત્પન્ન થાય છે. જેમકે પાદર કર્મ ભૂમિમા ત્રીસ અકર્મભૂમિમાં, છપન અંતદ્વીપમાં આ સંમૂર્ણિમ મનુષ્ય ઉત્પન્ન थाय छे. 24 TAAL प्यार-भाभी, प्रसपा-पेसामा २, पेस-मां 3, सिधा - નાકના મેલમાં ૪ વમન-ઉલટીમાં ૫, પિત્તમાં ૬ શોણિતમાં ૭, શુક-વીર્યમા ૮, શુક્રપુદ્ગલોનાં પરિશટનમાં ૯, પંચેન્દ્રિય મરેલ જીવોના કલેવરમાં ૧૦, સ્ત્રીપુરુષના સોગમાં ૧૧, નગરની નળીમાં ૧૨, અને બધા જ અશુચિ-અપવિત્ર સ્થાનેમા ૧૩, આ સંમૂરિછમ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy