SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०६ fterभिगमसूत्रे तृतीयां पृथिवीं गच्छन्ति । अयं भावः - प्तेपामुद्वर्तना तृतीयपृथिव्या आरम्य महस्रारदेवपर्यन्तम् भवति एतन्मध्ये सर्वेषु जीवस्थानेषु समुत्पादो भवतीति । नरकेपूत्पादविषये गाथाद्वयम्, तथाहि'असण्णी खलु पढमं दोच्चं च सरोसवा तइयं पक्खी । सीहा जंति चउथि, उरगा पुण पंचमिं पुढवि' ॥१॥ छचि इत्थिया उ, मच्छा मणुया य सत्तमिं पुढवि ॥ एसो परमुवाओं, बोद्धव्वो नरयपुढवी " ||२|| असंज्ञिनः खलु प्रथमां द्वितीयां च सरीसृपा स्वतीयां पक्षिणः । सिंहा यान्ति चतुर्थी भुजगाः पुनः पञ्चमीं पृथिवीम् ॥१॥ पष्ठीं च स्त्रियः मत्स्या मनुजाश्च सप्तमीं पृथिवीम् । एपः परमोपपातो चोद्धव्यो नरकपृथिवीषु ॥ इतिच्छाया || अर्थछायागम्यः ॥ 'जाव' यावत् अत्र यावत्पदेन गत्यागतिद्वारपर्यन्तस्य सग्रहः । तच्च गत्यागतिद्वारम् t चर यहां से उद्वृत होकर नरक में प्रथम पृथिवी से लेकर सातवीं पृथिवी तक जाते हैं और ये " तच्चं पुढविं गच्छंति" थलचर उद्वृत्त होकर प्रथम पृथिवी से लेकर तृतीय पृथिवी तक ही जाते हैं आगे नहीं जाते हैं । नरको में उत्पादके विषय में ये दो गाथाएं हैं "असण्णी" इत्यादि । 'छट्टि च' इत्यादि । इन दो गाथाओ का अर्थ इस प्रकार से है - असजी जीव प्रथम नरक तक जाते हैं. सरीसृप द्वितीय नरक तक जाते हैं पक्षी तृतीय नरक तक जाते हैं सिंह चतुर्थ नरक तक जाते हैं | भुजग पांचवें नरक तक जाते है - स्त्री छटवें नरक तक जाती है. मत्स्य तन्दुलमत्स्य - और मनुष्य सातवें नरक तक जाते है । " जाव" यावत् यहां यावत्पद से गत्यागति द्वार तक का संग्रह हुआ है. यह गत्या - થઇને એટલે કે-ગાઁજ જલચર પણામાંથી નીકળીને પહેલી પૃથ્વીથી લઈને સાતમી પૃથ્વી सुधीना नरम्भां लय छे भने मा स्थायर 'तच्चं पुढवि गच्छेति" स्थसयर पथाभांथी नीળીને પહેલી પૃથ્વીથી લઈને ત્રીજી પૃથ્વી સુધી જ જાય છે. તેથી આગળ જતા નથી. નરકામાં ઉત્પાદ–ઉત્પત્તિ થવાના સંબ ંધમાં આ નીચે જણાવેલ એ ગાથા छे' असण्णी " छत्याहि "छट्ठिी च" इत्यादि. કહી · આ બન્ને ગાથાને અથ આ પ્રમાણે છે-અસંગીજીવ પહેલા નરક સુધી જાય છે. સરિસૃપ-સર્પ ખીજા નરક સુધી જાય છે. પક્ષી ત્રીજા નરક સુધી જાય છે. સિહુ ચેાથા નરક સુધી જાય છે ભુજગ પાંચમાં નરક સુધી જાય છે. સ્ત્રી છઠ્ઠા નરક સુધી જાય છે. મત્સ્યતન્દુલમત્સ્ય અને મનુષ્ય એ સાતમા નરક સુધી જાય છે 'जाव" यावत् अहिं यावत्पथी गत्यागतिद्वारनो संग्रह थयेस छे. या गत्यागति
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy