SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति. १ गर्भव्युत्क्रान्तिकखेचरजीवनिरूपणम् ३०३ छाया-अथ के ते खेचरा ? खेचराश्चतुर्विधाः प्रश्नप्तास्त था चर्मपक्षिण स्तथैव भेदः । अवगाहना जघन्येनाङ्गुलस्यासंख्येयभागम् उत्कर्षेण धनुः पृथक्त्वम् । स्थिति. जघन्येनान्तर्मुहूर्तम् उत्कर्षेण पत्योपमस्यासंख्येयभागा। शेषं यथा जलचराणाम् । नवरं यावत् तृतीयां पृथिवीं गच्छन्ति, यावत्ते पते खेचरगर्भव्युत्क्रान्तिकपधेन्द्रियतिर्थगूयोनिका । ते पते तिर्यग्योनिकाः ॥स्० २५॥ टीका-'से कि ते खहयरा' अथ के ते खेचराः . गर्मव्युत्क्रान्तिकखेचराणां किलक्षणं कियन्तश्च भेदा इति प्रश्नः उत्तरयति-'खहयरा चउन्विहा पन्नत्ता' खेचरजीवाश्चतुर्विधाः चतुःप्रकारकाः प्रज्ञप्ताः-कथिता इति । चतुर्विधभेदमेव दर्शयति-संमूच्छिमखेचरातिदेशेन 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'चम्मपक्खी तहेव भेदो' चर्मपक्षिण स्तथैव मेद', यथा संमूर्छिमखेचराणां चत्वारः-चर्मपक्षि-लोमपक्षि-समुद्गपक्षिविततपक्षिरूपा भेदाः प्रदर्शिता स्तथैव गर्भव्युत्क्रान्तिकखेचराणामपि चत्वारो भेदा ज्ञातव्याः । गर्भव्युत्क्रान्तिकखेचरजीवानां शरीरादिद्वारनिरूपणं गर्भव्युत्क्रान्तिकजलचरवदेव ज्ञातव्यम् । गर्भजजलचरापेक्षया यदंशे वैलक्षण्यं गर्भज जलचरों एवं स्थलचरो का निरूपण करके अब सूत्रकार गर्भज खेचरों का निरूपण करते हैं-इस में गौतमने प्रभु से पूछा है-“से किं तं खयरा' इत्यादि । सूत्र ॥२५॥ टीकार्थ-"से किं तं खहयरा" हे भदन्त ! गर्भज खेचरो का क्या लक्षण है और कितने इनके मेद हैं ? संमूछिम खेचरों के अतिदेश से सूत्रकार कहते हैं-"खहयरा चउन्विहा पन्नत्ता" हे गौतम ! खेचर जीव चार प्रकार के कहे गये है-"तं जहा" जैसे-"चम्मपक्खी तहेव भेदो" चर्मपक्षी आदि पहिले संमूच्छिम खेचरों के चार प्रकार और उनके मेद प्रकट किये जा चुके है उसी प्रकार से गर्भज खेचरों के भी वे ही चार प्रकारके मेद् होते हैं ऐसा जानना चाहिये। अब इन गर्भज खेचर जीवों के शरीरादि द्वारों का वर्णन, गर्भजनलचरजीवो के प्रक ગર્ભજ જલચરે અને સ્થલચરેનું નિરૂપણ કરીને હવે સૂત્રકાર ગર્ભજ બેચરનું નિરૂપણ કરે છે. આમાં ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે"से कि तं सहयरा" त्याह --"से किं तं सहयरा” 8 सावन् ग४ मेयरोना शु छ १ भने તેના ભેદે કેટલા કહેલા છે ? આ પ્રશ્નના ઉત્તરમાં સંમૂપિચ્છમ ખેચર જીના અતિદેશથી प्रभु छ-"खहयरा चउव्विहा पण्णत्ता" गौतम ! य२७। न्यार प्रहार डिया छ.-"तं महा" रभ-"चम्मपक्स्त्री तहेव भेदो" य पक्षी विपदा स भूमि मेय. રેના ચાર પ્રકારો અને તેના ભેદે પ્રગટ કર્યા છે, એજ પ્રમાણે ગજ ખેચરોના પણ ચાર પ્રકારના ભેદ્દા હોય છે તેમ સમજવું. આ ગર્ભજ બેચર જીવોના શરીર વિગેરે દ્વારેનું વર્ણન, ગર્ભજ જલચર જીવન
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy