SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ www . २९० - जीवाभिगमसूत्र सप्तमी पृथिवीपर्यन्तनारकेपु गच्छन्तीति । 'तिरिक्खजोणिएम' जलचरजीवाः यदि इत उदृत्य तिर्यग्योनिकेषु गच्छन्ति तदा सर्वेष्वपि तिर्यग् योनिकेषु गच्छन्तीति । 'मणुस्सेस सम्वेस' मनुष्येषु सर्वेषु जलचरजीवा इत उवृत्य गच्छन्तीति । 'देवेस जाव सहस्सारे' देवेषु यावत् सहस्रारः, यदि जलचरजीवा इत उदृत्य देवगति गच्छन्ति तदा सौधर्मादारम्य सहस्रारदेवपर्यन्तेपु मष्टविधदेवेष्वेव गच्छन्ति न ततःपरमानतप्राणतादिदेवेषु ॥ गत्यागतिद्वारे----'चउगइया चउआगइया' चतुर्गतिकाश्चतुरागतिका', इत उद्धृत्य चतुर्पु नारकतिर्यड् मनुष्यदेवेषु गमनं भवतीति अतश्चतुर्गतिकाः, चतुभ्यो नारकतिर्यड्मनुष्यदेवेभ्य उद्धृत्यात्रागमनं भवतीत्यतश्चतुर्गतिकाः, चतुभ्यो नारकतिर्यट्मनुध्यदेवेभ्य उद्धृत्यात्रागमनं भवतीत्यतश्चतुरागतिकाः जलचराः कथ्यन्ते इति । 'परित्ता असंखेज्जा पन्नत्ता' परीत्ता असंख्याताः प्रज्ञप्ताः, प्रत्येकशरीरिण इमे असंख्याताः प्रजप्ता:-कथिताः, पृथिवी से लगाकर सातवीं पृथिवीं तक के नैरयिकों में जन्म ले सकते है "तिरिक्खजोणिएम मणुस्सेसु सम्वेसु" यदि तिर्यग्योनिक जीवों में ये जन्म लेते हैं तो समस्त तिर्यग्योनिकजीवों में ये जन्म ले सकते है और यदि ये मनुष्यों में जन्म लेते हैं तो समस्त मनुष्यो में जन्म ले सकते है । तथा यदि ये देवों में जन्म लेते हैं तो "देवेसु जाव सहस्सारो" सौधर्म देवलोक से लेकर सहनार आठवे देव-लोक तक के-देवों में ये जन्म ले सकते हैं। इससे आगे के आनत प्राणत आदि देवलोकों में इनका जन्म निषिद्ध कहा गया हैक्योंकि सहस्रारदेवलोक से आगे इनका गमन नहीं होता है। "चउगइया चउआगइया" ये गर्भज जलचर जीव मरकर नारक तिर्यञ्च, मनुष्य और देव इन चारों गतियों में जा सकते है । तथा-चारो गतियों में से आये हुए जीवों का गर्भन जलचर जीव रूप से उत्पाद हो सकता है । इस प्रकार ये चतुर्गतिक और चतुरागतिक होते हैं । “परित्ता असंखेज्जा धा२६५ श शछे "तिरिक्खजोणिएसु मणुस्सेसु सव्वेसुतिय योनि: वाम तया જન્મ લે છે, તે સઘળા તિર્યંગ્યનિકેસ જન્મ ધારણ કરી શકે છે અને જે મનુષ્યમાં જન્મ લે તે સઘળા મનુષ્યમાં જન્મ લઈ શકે છે તથા જે તેઓ દેવામાં જન્મ લે છે, तो 'पेवेसु जाव सहस्सारो" सौधम वाथी स४२ सहसा२ अटो मामा वा સુધીના દેવામાં તેઓ જન્મ લે છે તેથી આગળના આનત, પ્રાણત, વિગેરે દેવલેકમાં તેઓને જન્મ થવાને નિષેધ કરેલ છે કેમકે સહસ્ત્રાર દેવકથી આગળ તેઓનું ગમન थतु नथी "चउ गइया चउ आगइया" मा १ ३२२ । भशन ना२४, तिय थे, મનુષ્ય અને દેવ આ ચારે ગતિમાં જઈ શકે છે તથા–ચારે ગતિયોમાંથી આવેલા જીને ગભ જ જલચર જીવ પણાથી ઉત્પાદ-ઉત્પત્તિ–થઈ શકે છે. આ રીતે તેઓ यनि-मने यतुरागात पडताछ "परित्ता असंखेज्जा पण्णत्ता" मडिया प्रत्ये शरी
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy