SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र०१ स्थलचरपरिसपसंञ्छिम पं० ति० जीवनिरूपणम् २६३ व्यम् । कियत्पर्यन्तं जलचरप्रकरणमत्र अनुसन्धेयं तत्राह-'जाव' इत्यादि, 'जाव चउगइया दुआगइया' यावच्चतुर्गतिका यागतिकाः, उरःपरिसभ्य उदृत्य चतसृष्वपि गतिषु नारकतिर्यङ्मनुष्यदेवेषु गमनाच्चतुर्गतिकाः, तथा-तिर्यङ्मनुष्येभ्य उद्धृत्य उर परिसपेषु आगमनाद् द्वचागतिका इति । 'परित्ता असंखेज्जा पन्नत्ता' परीताः प्रत्येकशरीरिणोऽसंख्याताः प्रज्ञप्ता:कथिताः । 'से तं उरगपरिसप्पा' ते एते उर परिसर्पाः स्थलचराः समूच्छिमा निरूपिता इति । उरःपरिसर्पसमूछिमस्थलचरान्निरूप्य भुजपरिसर्पसंमूछिमस्थलचरान्निरूपयितुं प्रश्नयन्नाह-'से कि तं' इत्यादि, 'से किं तं भुयपरिसप्पसंमुच्छिमथलयरा' अथ के ते भुजपरिसर्पसंमूर्छिमस्थलचरा , मुजाम्या परिसर्पन्ति-गच्छन्ति ये ते भुजपरिसर्पाः ते किं लक्षणाः द्वार जैसे जलचरो के कहे गये है वैसे ही वे सब यहां पर भी कह लेना चाहिये । “ये चार गतिक और दो आगतिक होते हैं-क्योकि उरः परिसपी से मरकर जीव चारों गतियो में नरक गति में तिर्यग्गति में मनुष्य गति में और देवगति में जन्म धारण करसकते हैं तथा तिर्यञ्च और मनुष्यो में से मरकर आया हुआ जीव उरःपरिसर्पो में जन्म लेते हैं" इस गत्यागति द्वार तक कथित कर लेना चाहिये । “परित्ता असंखेज्जा पन्नत्ता" प्रत्येक शरीरी असंख्यात कहे गये हैं । “से तं उरगपरिसप्पा' इस प्रकार से उरःपरिसर्प स्थलचर संमृछिमनिरूपित किये हैं। __अब सूत्रकार उर.परिसर्प संमूछिमस्थलचरों का निरूपण करके भुजपरिसर्प संमूछिमो का निरूपण करते है "से किं तं भुजगपरिसप्प" इत्यादि । - "से किं तं भुजगपरिसप्पसंमुच्छिमथलयरा' हे भदन्त ! जो भुजाओं से सरकते हैं-चलते है-वे गोधानकुलादि भुजपरिसर्पसंमूर्छिमस्थलचरजीव कितने प्रकार के हैं ! तथा આ રીતે શરીરની અવગાહના અને સ્થિતિના કથનશિવાય ચ્યવનદ્વારસુધીના બધા જ દ્વારનું કથન જલચરોના પ્રકરણમાં જે પ્રમાણે કહેલ છે, એજ પ્રમાણે તે તમામઠારો અહિયાં પણ સમજીલેવા. તેઓ ચાર ગતિક-એટલેકે ચાર ગતિમાં જવાવાળા અને બે આગતિક-બે ગતિથી આવવાવાળા હોય છે. કેમકે-ઉર૫રિસર્ષોથી મરીને જીવ નરકગતિમાં, તિર્યગતિમાં, મનુષ્યગતિમા, અને દેવ ગતિમાં એમ ચારે ગતિમાં જન્મ ધારણ કરી શકે છે. તથા તિર્યંચ અને મનુષ્યમાંથી મારીને આવેલા જીવ ઉર પરિસરમાં જન્મ લે છે. આ ગત્યાગતિ द्वार सुधी ४थन समन "परित्ता असंखेज्जा पण्णत्ता" प्रत्ये शरीरी मस. ज्यात ४डसा छे. "से त्तं उरगपरिसप्पा" मा प्रमाणे । २. ५२स स्थाय२ स भूरिમેનુ નિરૂપણ કરેલ છે. - હવે સૂત્રકાર ઉરઃ પરિસર્ષ સ મૂર્છાિમ સ્થલચરોનું નિરૂપણ કરીને ભુજપરિસર્પ સંમૂरिभानु नि३५५५ ४२ छ -' से किं तं भुजगपरिसप्प" त्याहि गौरभस्वा भी सुपर सपना समयमा प्रभुन पूछे छे । -से किं तं भुजगपरिसप्पसमुच्छिमथलयरा" 8 ભગવદ્ જેઓ ભુજાઓથી સરકે છે, એટલેકે ચાલે છે, તેવા ગોધા-ઘે નકુલ,-નેળિયા
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy