SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ૨૨ जोषाभिगमसूत्रे सणप्फया, से किं तं एगखुरा एगखुरा अणेगविहा पन्नत्ता, तं जहा-अस्सा अस्सतरा घोडगा गद्दमा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावन्ने तहप्पगारा से तं एगखुरा। से किं तं दुखुरा दुखुरा अणेगविहा पन्नत्ता तं जहा उढा गोणा गवया रोज्झा, पसया महिसा मिया संवरा वराहा अया एलगरुरूसरभचमरकुरंगगोकण्णमाइ, जे यावन्ने तहप्पगारा सेत्तं दुखुरा । से किं तं गंडीपया, गंडीपया अणेगविहा पन्नत्ता तं जहा हत्थी हत्थिपूयणया, मंकुणहत्थी खग्गी गंडा जे यावन्ने तहप्पगारा, 'सेत्तं गंडीपया ।' से किं तं सणप्फया सणप्फया अणेगविहा पन्नत्ता, तं जहा, सीहा वग्धा दीविया अच्छा तरच्छा परस्सरा सियाला विडाला सुणगा कोलमुणगा कोकंतिया ससगा चित्तगा चिल्ललगा जे यावन्ने तहप्पगारा, से त्तं सणप्फया एकखुरा द्विखुरा गण्डीपदा. सनखपदा. । अथ के ते एकखुराः, एकखुरा अनेकविधाः प्रज्ञप्तास्तद्यथा-अश्वा अश्वतरा घोटकाः गईभाः गोरक्षराः कन्दलकाः श्रीकन्दलका भावर्तकाः, ये चान्ये तथाप्रकाराः, ते एते एकखुराः । अथ के ते द्विखुराः, द्विखुरा अनेकविधाः प्रज्ञप्तास्तद्यथा--उष्ट्रा गोणा गवया वराहाः अजैलकहरुशरभचमरकुरङ्गगोकर्णादयः ये चान्ये तथाप्रकाराः ते एते द्विखुराः। अथ के ते गण्डीपदाः, गण्डीपदा अनेकविधाः प्रज्ञप्तास्तद्यथा-हस्तिनो हस्तिपूतनकाः मत्कुणहस्तिनः खङ्गिन गंडा (गेंडा) ये चान्ये तथाप्रकाराः, ते एते गण्डीपदाः। अथ के ते सनखपदाः, सनखपदा अनेकविधाः प्रज्ञप्ताः तद्यथा सिंहाः व्याघ्राः द्वीपिका अच्छास्तरक्षाः परासराः शगालाः बिडाला शुनकाः, कोलशुनकाः कोकन्तिकाः शशकाः चित्रकाः चिल्ललकाः, ये चान्ये तथाप्रकाराः, ते एते सनखपदाः, इतिच्छाया ॥ तत्र प्रतिपदमेक एव खुरो येषां ते एकखुरा अश्वादयो ज्ञातव्याः, एतेषामेकखुरत्वात् । प्रतिपदं द्वौ खुरी येषां ते द्विखुराः यथाउष्ट्र-गो-वय-महिपादयः. एतेषां प्रत्येकपदं द्वौ द्वौ खुरौ भवतः गण्डीव--सुवर्णकारस्योपकरण जिनके एक खुर होते हैं वे एक खुरवाले जानवर अश्व आदि होते हैं। जिनके दो खुर होते हैं वे द्विखुरवाले जावनर ऊँट, गाय, रोझ महिष आदि हैं । जिनके पैर गंडी-सुवर्णकार के एरण जैसा-गोल आकार वाले होते हैं वे गण्डीपद जानवर हस्ति आदि हैं। जिनके लम्वे २ तीक्ष्ण થયેલ છે તેથી પ્રજ્ઞાપના સૂત્રના પહેલા પદમાં ચતુષ્પદ સ્થલચર જી ના ભેદે જેરીતે વર્ણવવામાં આવેલા છે. એ જ પ્રમાણે તે બધા ભેદે અહિયાં સમજી લેવા આ પ્રજ્ઞાપના સૂત્રનું પ્રકરણ સ સ્કૃત ટીકામાં આપવામાં આવેલ છે તેને અર્થ આ પ્રમાણે છે. તેઓમાં જેને એક ખરી હોય છે, તેઓ એક ખરીવાળા જાનવર કહેવાય છે. જેમ કે ઘેડા વિગેરે એક ખરીવાળા હોય છે. જેઓને બે ખરી હોય છે તે બે ખરી વાળા જાનવર કહેવાય છે. જેમ કે–ગાય, ભેંસ, ઉંટ, વિગેરે જેઓના પગ ગંડી–એટલે કે સોની ની એરણ જેવા ગોળ આકારના હોય છે, તેઓ ગંડીપદ જાનવર કહેવાય છે. જેમ કે હાથી વિગેરે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy