SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ संमूछिमस्थलयरपञ्चेन्द्रियतिर्यग्योनिकनिरूपणम् २३९ प्रत्येकशरीरिणोऽसंख्याताः प्रज्ञप्ताः हे श्रमण । हे आयुष्मन् ! 'से तं जलचरसंमुच्छिमपंचिदियतिरिक्खा' ते एते जलचरसमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः, भेदप्रभेदाभ्यां द्वारैश्च यथायथं निरूपिताः ॥ सू० २१ ॥ संमूछिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः कथिताः सम्प्रति संमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकान् प्रदर्शयितुमाह-'से किं तं' इत्यादि । मूलम्-‘से किंतं थलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया, थलयरसंमुच्छिम पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा-चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया, परिसप्पथलयरसमुच्छिम पंचिंदियतिरिक्खजोणिया । से किं तं थलयरचउप्पयसमुच्छिमपंचिंदियतिरिक्खजाणिया ? थलयरचउप्पयसमुच्छिमपंचिंदियतिरिक्खजाणिया चउब्विहा पन्नत्ता, तं जहा एगखुरा दुखुरा गंडीपया सणप्फया जाव जे यावन्ने तहप्पगारा, ते समासओ दुविहा पन्नत्ता तं जहा-पज्जत्ता य अपज्जत्ता य । तओ सरीरंगा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुहुत्तं । ठिई जहन्ने] अंतोमुहत्तं उक्कोसेणं चउरासीतिवाससहस्साई, सेसं जहा जलयराणं जाव चउगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता सेतं थलयरचउप्पयसमुच्छिमपंचेदियतिरिक्वजोणिया' ॥ सू० २२ ॥ खेज्जा पन्नत्ता” यहा प्रत्येक शरीरी असंख्यात कहे गये हैं। हे श्रमण | आयुष्मन् । “से तं जलयरसंच्छिम पंचिंदियतिरिक्खा" इस प्रकार से ये जलचर संमूछिमपञ्चेन्द्रियतिर्यग्योनिक जीव भेद प्रभेद सहित शरीरादि द्वागेको लेकर निरूपित किये गये हैं ।। सू० २१॥ 'परित्ता असंखेज्जा पण्णत्ता' महियां प्रत्ये४ शरीरी-मसभ्यात ram छे. श्रम मायुष्मन् ‘से तं जलयरसमुच्छिमपंचिंदियतिरिक्खा' मा प्रभाव मा सय२ सभूછિમ પંચેન્દ્રિય તિર્યંગ્યનિક જીના ભેદ પ્રભેદ સાથે શરીરાદિ દ્વારોનું નિરૂપણ કર્યું છે સૂ૦ ૨૧
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy