SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२२ जीवाभिगमसूत्रे सप्तदशमुपयोगद्वारमाह-दुविहे उवजोगे' नारकजीवानां द्विविध उपयोगो भवति, तद्यथासाकारोपयोगः अनाकारोपयोगश्चेत्युपयोगद्वारम् ॥ अष्टादशमाहारद्वारमाह--'छदिसि आहारो' नारकजीवानां षड्दिशि आहारो भवति, लोकमध्ये नारकजीवानामवस्थानेन लोकनिष्कुटरूपप्रतिबन्धकाभावात् पड्दिाभ्यः आगतान् पुद्गलानाहरन्ति नारका इति । 'ओसन्न कारणं पडुच्च' ओसन्नं' इति प्रायोऽथें देशीशब्दस्तेन प्रायेण-सामान्येन कारणं प्रतीत्य-आश्रित्य 'वण्णओ कालाई जाव आहारमाहारेति' वर्णतः कालानि यावदाहारमाहरन्ति अत्र यावत्पदेन प्रज्ञापनासूत्रस्याष्टादशाहारपदप्रथमोद्देशकपाठो ग्राह्यः, स चेत्थम्-'नीलाई गंधओ दुब्भिगंधाई, 'रसओ तित्तकडुयाई' फासो कक्खडगुरुयसीयलुक्खाई, तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विपरिणामइत्ता परिपीलइत्ता परिविद्धंसइत्ता अण्णे अपुव्व वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाइत्ता आयसरीरखेत्तोगादे पोग्गले सवपणया' इति संग्राह्याम् । अयं भावः-नारकाः सामान्येन कारणमाश्रित्य वर्णतः वर्णमा सत्रहवां उपयोग द्वार--"दुविहे उवजोगे' नारक जीवो के दो प्रकार का उपयोग होता है साकार उपयोग और अनाकार उपयोग । उपयोगद्वार समाप्त । मठारहवां आहारद्वार-'छद्दिसि आहारों' नारक जीवों का आहार छह दिशाओं में से आगत पुद्गल द्रव्यों का होता है क्योंकि नारकजीवों का अवस्थान लोक के मध्य में होता है इससे लोकनिष्कुटरूप प्रतिबन्धक का अभाव रहता हैं-अतः वे छह दिशाओं से आगत पुद्गलों का आहार करते हैं । "ओसन्नं कारणं पडुच्च" प्रायः कारण को आश्रित करके वे 'वण्णओ कालाई जीव आहारमाहारेति' वर्ण से काले वर्णवाले पुद्गलों का आहार करते हैं यहां यावत् शन्द से यहाँ प्रज्ञापना के अठाइसवां आहार पदके पहले उद्देश का पाठ ग्रहण करना चाहिये जो टीका में दिया गया है उसका अर्थ-नारकजीव वर्ण से सत्तभुपयोगबार-'दुविहे उवजोगे' ना२४ वान सा२ 6पये मन मनाકાર ઉપયોગ આ બે પ્રકારને ઉપગ હોય છે. 6पयोगदार सभास. ___ढारभु माहारवार-"छदिसि आहारो" ना२४ वानी माहार छायामाथी આવેલા પુદ્ગલ દ્રવ્યોને હોય છે. કેમકે નારક જીવોનું અવસ્થાન-રહેઠાણ લેકની મધ્યમાં હોય છે. તેથી લેક નિષ્ફટરૂપ પ્રતિબંધકને અભાવ રહે છે. તેથી તેઓ છ દિશાઓમાંથી मावेसा पुगतानो माहा२ ४रै छ. 'ओसन्न कारणं पहुच्च' प्रायः ॥२६] । माश्रय ४शन तयो 'वण्णमओ कालाई जाव आहारमाहारैति' qथी अजा वाणा पुगता ને આહાર કરે છે. અહિયા યાવતું શબ્દથી પ્રજ્ઞાપના સૂત્રના અઠયાવીસમાં આહાર પદના પહેલા ઉદ્દેશાને પાઠ ગ્રહણ કરવો જોઈએ. કે જે પાઠ ટકામાં આપવામાં આવેલ છે. તેને અર્થ-નારક જીવ વર્ણથી કાળા અને નીલ વર્ણ એમ બે વર્ણવાળા આહારપુદ્ગલે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy