SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१६ जीवाभिगमसूत्रे www सस्थान्वन्तीति । 'तत्थ णं जे ते उत्तरवेउब्धिया ते वि हुण्डसंठिया पन्नत्ता' तत्र स्लु यानि तानि उत्तरवैकुर्विकाणि तान्यपि हुण्डसस्थितानि उत्तरवैकुर्विकाणि शरीराणि यद्यपि शुभान्येव वयं विकुर्विष्याम इत्यभिप्रायेण विकुर्वितुमारभन्ते तथापि तेषां तानि शरीराणि अत्यन्ताशुभ तथाविधनामकर्मोदयात् अतीव शुभतराण्येव भवन्तीत्यतरतान्यपि हुण्डसंस्थितान्येवेति गतं चतुर्थं संस्थानद्वारम् ॥ अथ पञ्चमं कपायद्वारमाह-'चत्तारि' इत्यादि, 'चत्तारि कसाया' नारकजीवानां क्रोधमानमायालोभाख्याश्चत्वारः कषाया भवन्तीति गतं पञ्चमं कषायद्वारम् ॥ अथ पष्ट संज्ञाद्वारमाह-चत्तारि सन्नाओ' नारकजीवानां चतस्रः आहारमयमैथुनपरिग्रहाख्याः संज्ञा भवन्तीति गतं सज्ञाद्वारम् ।। तथा-जो 'उत्तरवेटविया ते वि इंडसंठिया पन्नत्ता' जो उत्तरवैक्रिय शरीर होता है वह भी हुंडक संस्थान वाला ही होता है यद्यपि उत्तरवैक्रियिक शरीर की जब ये विकुर्वणा करते है तब ये ऐसा ही विचार कहते है कि हम शुभ ही विक्रिया करेंगे परन्तु अत्यन्त तथाविध अशुभ नाम कर्म के उदय से इनके इस शरीर की अतीव अशुभतर ही विक्रिया होती है। अतः ये भी हुण्डक संस्थान वाले होते हैं । संस्थानद्वार समाप्त । पांचवां द्वार-चत्तारि कसाया' नारक जीवों के क्रोध, मान, माया और लोभ ये चार कपाये होती हैं । कषायद्वारसमाप्त । छठा संज्ञा द्वार-'चत्तारि सन्नाओ' इन नारक जीवों के आहार भय मैथुन और परिग्रह ये चार सज्ञाएँ होती हैं । सज्ञाद्वार समाप्त । वि हडसंठिया पन्नत्ता" त्तवयि शरीरवाणा हाय छ, त ५ ४ सस्थानवाon હોય છે. જો કે–ઉત્તર ક્રિય શરીરની જ્યારે તેઓ વિદુર્વણુ કરે છે, ત્યારે તેઓ એ જ વિચાર કરે છે કે–અમે શુભ વિક્રિયા જ કરીશું. પરંતુ અત્યંત તથાવિધ અશુભ નામ કર્મના ઉદયથી તેઓના આ શરીરની અત્યંત અશુભતર વિકિયા જ હોય છે. તેથી તેઓ પણ હુંડક સંસ્થાનવાળ હોય છે, સંસ્થાનદ્વાર સમાપ્ત पांयमा चायवा२नु ४थन ४२तां प्रभु ४ छ -"चत्तारि कसाया" ना२४७वाने ક્રોધ, માન, માયા, અને લેભ આ ચાર કષાચે જ હોય છે, કષાયદ્વાર સમાપ્ત થયું सज्ञाहा२-"चत्तारि सन्नायो" मा ना२४७वाने माहार, मय, भैथुन भने परियड मा ચાર સંજ્ઞાઓ હોય છે સંજ્ઞાદ્વાર સમાપ્ત,
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy