SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्रति० १. पञ्चेन्द्रियजीव निरूपणम् ર્ડ नत्वसंख्येयभागप्रमिता तथास्वभावसद्भावात् । ' उक्कोसेणं धणुसहस्सं' उत्कर्षेण उत्तरवैक्रयिकी शरीरावगाहना धनु सहस्रप्रमाणा भवति, इयमपि सप्तमपृथिवीमधिकृत्य ज्ञातव्या । प्रतिपृथिव्या उत्कृष्टा उत्तरवैक्रयिकी शरीरावगाहनात्वेवं ज्ञातव्या - ( १ ) प्रथमपृथिव्या द्वादशांगुलाधिकानि पञ्चदशधनूंषि । (२) द्वितीयपृथिव्यां सपादैकविंशद्धनूंषि । ( ३ ) तृतीयस्यां सार्द्ध द्विषष्ठिधनूषि। (४) चतुर्थ्यां सपादशतधनूंषि । (५) पञ्चम्यां सार्द्ध द्विशतधनूंषि । ( ६ ) षष्ठयां पञ्च धनुः शतानि । (७) सप्तम्यां धनुःसहस्रमिति सूत्रे प्रोक्तमेव ॥ नैरयिकाणामुत्तरवैक्रयिकशरीरस्योत्कृष्टावगाहना कोष्ठकमिदम् २ ३ २|| १२५ | २ ६२॥ अथ तृतीयं संहननद्वारमाह - ' तेसि णं भंते ? जीवाणं सरीरा किं संघयणी पन्नत्ता' तेषां नारकाणां खलु भदन्त । जीवानां शरीराणि किं सहननानि - कीदृशसंहननयुक्तानि प्रज्ञप्तानि इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'छण्डं संघयणाण असंघ पृथिवीसंख्या घनु. सख्या १ १५ ॥१२अ. ३१। ६ २५० ५०० ७ ००० । उत्तर वैक्रियिकी, शरीरावगाहना जघन्य से अंगुल के संख्यातवें भाग प्रमाण होती है, असख्यात भाग प्रमाण नहीं होती है । क्योंकि इस अवगाहना का ऐसा ही स्वभाव होता है । "उक्को सेणं धणुसहस्सं" और उत्कृष्ट से सातवीं पृथिवी में यह एक हजार धनुष प्रमाण होती है । शेष पृथिवियो के नैरयिकों की उत्तर वैक्रयिकी उत्कृष्ट अवगाहना इस प्रकार हैप्रथम पृथिवी में साढा पन्द्रह धनुष और बारह अंगुल १, दूसरी में सवा इकतीस धनुष २, तीसरी में साढ़ा बासठ धनुष ३, चौथी में एकसौ पचीस धनुष ४, पांचवीं में ढाई सौ धनुष ५, छठी में पांच सौ धनुष ६, और सातवीं पृथिवी में एक हजार धनुष की नैरयिकों की उत्तर वैक्रियिक शरीर की उत्कृष्ट अवगाहना होती है - वह सूत्र में ही कही गई है ७, "तेसिं णं भंते ! जीवाणं सरीरा किं संघयणी पण्णत्ता" हे भदन्त ? उन नारक जीवो के शरीर तभां लागप्रभाणुनी होय छे. असभ्यातला गप्रभाणु वाणी होती नथी. “उक्कोसेणं धणुसदस्सं” भने उत्सृष्टथी सातभी पृथ्वीभां भी अवगाहना मे सुन्नर धनुष प्रभाणुनी હાય છે બાકીની પૃથ્વીયાના નૈરાયિકાની ઉત્તર વૈયિક ઉત્કૃષ્ટ અવગાહના આ પ્રમાણે છે પહેલી પૃથ્વીમાં સાડા પંદર ધનુષ અને ખાર આંગળ બીજી પૃથ્વીમાં સવા એકત્રીસ ધનુષ, ત્રીજી પૃથ્વીમા સાડા માસઠ ધનુષ ૩ ચેાથી પૃથ્વીમા એકસે પચીસ ધનુષ ૪, પાંચમી પૃથ્વીમા અઢીસા ધનુષ, પ, ઠ્ઠીમાં પાંચસે ધનુષ, અને સાતમી પૃથ્વીમાં એક હજાર ધનુષની નૈરયિકાના ઉત્તર વૈક્રિય શરીરની ઉત્કૃષ્ટ અવગાહના હોય છે એ वात सूत्रमां ही छे. "तेसि णं भंते ! जीवाण सरीरा किं संघयणी पण्णत्ता" हे ભગવત્ તે નારક જીવાના શરીર કયા સંહનન વાળા હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy