SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० औदारिकत्रसजीवनिरूपणम् १९७ द्वीन्द्रियत उद्धृत्य द्वीन्द्रियजीवा स्तिर्यङ्मनुष्यगतिष्वेव उत्पद्यन्ते इति भावः । गत्यागतिद्वारे'दुगइया दुआगइया' द्वीन्द्रियजीवाः द्विगतिकाः द्वयागतिकाश्च भवन्ति, द्वीन्द्रियतो मृत्वा तिर्यड्मनुष्यगतिषु गच्छन्ति अतो द्विगतिकाः, तथा-तिर्यड्मनुष्येभ्यो मृत्वा द्वीन्द्रियेषु आगच्छन्ति मतो ट्यागतिका इति भाव. । 'परित्ता असंखेज्जा पन्नत्ता समणाउसो' प्रत्येक शरीरिणोऽसंख्याताः, घनीकृतलोकस्य या ऊर्ध्वाधः आगता एकप्रादेशिक्यः श्रेणयोऽसंख्येययोजनकोटिकोटी प्रमाणाकाशसूचीगतप्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात् असंख्याता इत्युक्तमिति भावः । प्रज्ञप्ताः-कथिता. हेश्रमण ! हे आयुष्मन् । प्रकरणार्थमुपसंहरन्नाह-से तं वेइंदिया' ते एते द्वीन्द्रियजीवा निरूपिता इति ॥ सू० १८ ॥ आयु वाले मनुष्यो में जन्म नहीं लेते है किन्तु तिर्यञ्च गति और संख्यात वर्षवाली मनुष्यगति, इन दो गतियों में ही उत्पन्न होते है । गत्यागति द्वार में- ये दोइन्द्रियजीव "दुगइया दुआगइया द्विगतिक होते हैं अर्थात् द्वीन्द्रिय से उद्वृत्त होकर ये तिर्यञ्च और मनुष्य इन दो गतियों में ही जाते है और द्वयागतिक होते है अर्थात्-तिर्थञ्च और मनुष्य इन दो गतियो से आकर ही जीव इनमे उत्पन्न होता है । "परित्ता असंखेज्जा पन्नत्ता समणाउसो' हे श्रमण ! आयुष्मन् ये प्रत्येक शरीरी असख्यात होते हैं। क्योकि घनीकृत लोककी जो उर्व अध आयत एक प्रदेशो वाली श्रेणियाँ है वे असख्यात योजन कोटाकोटी प्रमाण आकाश सूचिगत प्रदेशराशिप्रमाण है सो ये प्रत्येक शरीरी इतने प्रमाण है । इसलिये असख्यात कहे गये है, प्रकरणार्थ का उपसंहारकरते हुए अब सूत्रकार कहते हैं- “से तं चेइंदिया" इस प्रकार से हे गौतम ! दीन्द्रियजीव निरूपित हुए है ॥सूत्र १८॥ ગતિમાંથી નીકળી ને મેરયિકમાં દેશમાં અને અસંખ્યાત વર્ષની આયુષ્યવાળા મનુષ્યમાં જન્મલેતા નથી. પરંતુ તિર્યંચ ગતિ અને સંખ્યાત વર્ષની આયુષ્યવાળા મનુષ્યમાં આ બે ગતિમાં જ ઉત્પન થાય છે. त्यागतिहारमा-मामे द्रियवाणा । “दुगइया दुआगइया" मे गतिवाणा હેય છે. અર્થાત બે ઇન્દ્રિય પણાથી નીકળીને આ તિર્યંચ અને મનુષ્ય આ બે ગતિમાં જ જાય છે. અને પ્રયાગતિક હોય છે. અર્થાત તિર્યંચ અને મનુષ્ય આ બે ગતિમાંથી भावीन ७१ मीन्द्रिय ५मा म छे “परिता असंखेज्जा पन्नत्ता समणाउसो” श्रम मायुस्मन् मा प्रत्ये: शरीरी मसण्यात डाय छ भ-घन ३ रेसा લેકની જે ઉ–ઉપરની અધ –નીચેની આયત પ્રદેશોવાળી શ્રેણીચો છે. તે બધી અસ ખ્યાત જન કેટાકોટી પ્રમાણે આકાશ સૂચિગત પ્રદેશ રાશિ પ્રમાણ છે. તે એ પ્રત્યેક શરીર આટલા પ્રમાણુવાળા છે તેથી તેઓને અસંખ્યાતુ કહ્યા છે. ___ ४२शा नो BUR२ ४२ हवे सूत्र२ ४९ छ - 'से तं बेइंदिया" मारीत है ગતમ દ્વિીન્દ્રિય જીવ કુ નિરૂપણ કર્યું છે સૂ૦ ૧૮
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy