SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ ~ २८८ जीवाभिगमसूत्रे ज्ज वासाउयवज्जेसु । दुगइया दुआगइया। परित्ता असंखेज्जा सेत्तं बेंदिया' ॥सू० १०॥ छाया-अथ के ते उदारा नसाःप्राणाः १ उदारा स्त्रसाः प्राणाश्चतुर्विधाः प्रक्षप्तास्तद्यथा-दीन्द्रियो स्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः। अथ के ते द्वीन्द्रियाः, हीन्द्रिया अनेकविधाःप्रज्ञप्ता पुलाककृमिका यावत् समुद्रलिक्षाः। ये चान्ये तथामकाराः। ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्ताश्चापर्याप्ताश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रक्षप्तानि ? गौतम ! त्रीणि शरीराणि प्रक्षप्तानि तद्यथा-औदारिकं तेजसं कार्मणम् । तेषां खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना प्रक्षप्ता ? गौतम ! जघन्येनांगुलासंख्येयभागम् उत्कर्षेण द्वादशयोजनानि । सेवार्तसंहननानि, हुण्डसंस्थितानि, चत्वारः कपायाः, चतन' संज्ञाः । तिम्रो लेश्याः। इन्द्रिये । त्रयः समुद्घाताः, वेदनाकपायमारणान्तिकाः । नो संझिन , असंशिनः, नपुंसकवेदकाः। पञ्चपर्याप्तयः पञ्चापर्याप्तयः । सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि नो सम्यगमिथ्यादृष्टयः । नो अवधिदर्शनिनः नो चक्षुर्दर्शनिनः अचक्षुर्दशनिनो नो केवलदर्शनिनः । ते खलु भदन्त ! जीवाः कि शानिोऽशानिनः, गौतम ! शानिनोऽपि अज्ञानिनोऽपि । ये शानिनस्ते नियमात् द्विशानिनः तद्यथा-आभिनिवोधिकशानिनः श्रुतशानिनश्च । ये अक्षानिनस्ते नियमात् द्वयक्षानिनः, मत्यशानिनः, श्रुताशानिनश्च । नो मनोयोगिनः वचोयोगिनः काययीगिनः । साकारोपयुफ्ता अपि अनाकारोपयुक्ता अपि । आहारो नियमात् षइदिशि । उपपातस्तिर्यग् मनुष्येपु नैरयिकदेवासंख्यातवर्षायुकवर्जेपु। स्थितिर्जघन्येनान्तर्मुहूर्त्तम् उत्कर्षेण द्वादशसंवत्सरान् । समवहता अपि नियन्ते असमवहता अपि नियन्ते । क्च गच्छन्ति नैरयिकदेवासंख्यातवर्षायुष्कवर्जेपु गच्छन्ति। द्विगतिकाः द्वयागतिकाः, परीता असंख्याता ते पते दीन्द्रियाः ॥० १८।। टीका-से कि तं ओराला तसा पाणा' अथ के ते औदारिकास्त्रसाः प्राणा-जीवाः, तत्रोदाराः, उदारा एवौदारिकाः बसाः प्राणाः, एतादृशनामकर्मोदयात् ते कियन्तः किं लक्षणं वायुकायिकों का निरूपण करके अब औदारिक त्रस प्राणियों का निरूपण किया जाता हैइसमें गौतम ने प्रभु से ऐसा पूछा है-“से किं तं ओराला तसा पाणा-इत्यादि ।।२०१९।। टीकार्थः- “से कि तं ओराका तसा पाणा" हे भदन्त ! जो औदारिकशरीर नामकर्म के उदयवाले औदारिक त्रस जीव हैं वे कितने हैं और इनका क्या लक्षण વાયુકાયિકેનું નિરૂપણ કરીને હવે દારિક ત્રસ પ્રાણિનું નિરૂપણ કરવામા આવે छ. साधमा गौतमस्वामी प्रसुन मे छे छे :-"से कि तं ओराला तसा पाणा" ઈત્યાદિ હે ભગવન જેઓ દારિક શરીર, નામ કમના ઉદયવાળા એક ત્રસ જીવે છે તે કેટલા પ્રકારના છે ? અને તેને શું લક્ષણ છે ? આ પ્રશ્નના ઉત્તરમા પ્રભુગૌતમ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy