SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे सक्षेपेण द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः- कथिताः ! 'तं जहा' तद्यथा-'पज्जत्ता य अपज्जत्ता य' पर्याप्ताश्च अपर्याप्ताश्च पर्याप्तापर्याप्तभेदेन द्विविधा भवन्तीत्यर्थः बादरवायुकायिकविषये प्रज्ञापनायामेवं कथितम् तथाहि-'से किं तं वायरवाउक्काइया ? बायरवाउकाइया अणेगविहा पन्नत्ता तं जहा पाईणावाए पडीणवाए दाहिणवाए उदीणवाए उक्कावाए अहेवाए तिरियवाए विदिसिवाए वाउभामे वाउकलिया मंडलियावाए उक्कलियावाए गुंजावाए झंझावाए संवट्टगवाए घणवाए तणुबाए सुद्धवाए जे यावन्ने तहप्पगारा' ते समासो दुविहा पन्नत्ता । तं जहा-पज्जत्तगा य अपज्जत्तगा य इत्यादि, । एषां व्याख्या-'पाईणवाए' यो वायुः पूर्वदिश समागच्छति, स प्राचीनवात., एव पश्चिमदिशात आगच्छति यः स प्रतीचीनवातः, दक्षिणदिशातः आगच्छति यः स दक्षिणवात., य उत्तरदिशात आगच्छति स उदीचीनवातः, ऊर्ध्वमुद्गच्छन् यो वाति स ऊर्ववात , एवमधोवातवातावपि तिर्यग् वक्तव्यो । विदिग्भ्यो कहे गये हैं-"तं जहा" जैसे-"पज्जत्ता य अपज्जत्ता य" पर्याप्त वायुकायिक और अपर्याप्त वायुकायिक बादर वायुकायिक के सम्बन्ध में प्रज्ञापना सूत्र में ऐसा कहा गया है-“से किं तं वायरवाउक्काइया" वायरवाउक्झाइया अणेगविहा पन्नत्ता "तं जहा-पाईणवाए, पडीणवाए, दाहिणवाए उदीणवाए, उहवाए, अहेवाए, तिरियवाए' विदिसिवाए, बाउन्भामे, वाउक्कलिया, मंडलियावाए, उक्कलियावाए, गुंजावाए, झंझावाए' संवगवाए, घणवाए, तणुवाए, सुद्धवाए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पत्ता-तं जहा पज्जत्तगाय अपज्जत्तगा य" जो वायु प्राची-पूर्व दिशा से आता है वह प्राचीन वायु है, इसी प्रकार जो वायु प्रतीची-पश्चिम दिशा से आता है वह प्रतीचीन वायु है । जो वायु दक्षिण दिशा से आता है वह दक्षिण वायु है, जो उत्तर दिशा से आता है वह उदीचीन वायु है । जो वायु ऊपर પણ પ્રાચીન વાયુથી બીજા પ્રકારના વાયુઓ છે, તે બધાને ખાદર વાયુ કાયિક પણાથી જ भानेताछ म दक्षिण पायु, उत्त२ वायु विगैरे "ते समासओ दुविहा पण्णता" मा मध वायु स २५ थी में प्रारना ४ा छ "तं जहा" ते मे ॥२१ मा प्रभार समrat 'पज्जत्ता य अपज्जत्ता य" ५यात वायुयसन सपर्याप्त वायु।यि माह२ वायुयि ना समयमा प्रज्ञापनासूत्रमा ४थुछ ४-"से किं तं घायर पाउपकाइया, घायर वाउकाइया सणेगविहा पण्णता" तं जहा" पाईणयाप, पडीणवाप, दाहीणवाए, उदीणवाए, उड्ढवाए अहेवाप घिदिसिवाए, वाउभामे, घाउक्कलिया, मंडलियावाए, उपक्रलियावाए, गुंजावाए, झंझावाप, संवगवाए, घणवाए तणुवाप, सुद्धवाए, जे यावण्णे तहप्पगारा ते समासओ दुविदा पण्णत्ता-'तं जहा' पज्जतगा य अपज्जत्तगा य" माभा गौतम स्वामी प्रसुने पछे છે કે- હે ભગવન બાદર વાયુ કાયિકનુ શું સ્વરૂપ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે. કે હે ગૌતમ! બાદરવાયુકાયિક અનેક પ્રકારના કહ્યા છે, તે પ્રકારો આ પ્રમાણે છે જે વાય પ્રાચી કહેતા પૂર્વ દિશામાથી આવે છે, તે પ્રાચીન વ યુ કહેવાય છે અને એજ પ્રમાણે જે વાયુ પ્રતીચી-પશ્ચિમ દિશામાંથી આવે છે, તે વાયું પ્રતીચીન વાયુ છે જે વાયુ દક્ષિણ દિશામાથી આવે છે તે વાયુ દક્ષિણવાયુ કહેવાય છે. જે વાયુ ઉત્તર
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy