SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० १ प्रसकायिकजीवानां शरीरादिद्वारनिरूपणम् १७१ शरीरं येषां ते ते स्कायाः तेजस्काया एव तेजस्कायिकाः, एवं वायुरेव शरीर येषां ते वायुकायिकाः उदाराः-स्फाराः, उदारा एव आदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्वनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतया समुपलभ्यमानत्वात् , त्रसाः, त्रसन्ति-उष्माघभितप्ताः सन्तो विवक्षितस्थानात् उद्विजन्ति गच्छन्ति च छायाद्यासेवनार्थं स्थानान्तरं ये ते त्रसाः, प्राणाः द्वीन्द्रियादयो जीवाः कथ्यन्ते ते त्रसा द्वीन्द्रियादयः औदारिकत्रसाः कथ्यन्ते । त्रिविधत्रसेषु प्रथमतः तेजस्कायिकप्रतिपादनायाऽऽह-'से कि तं' इत्यादि, 'से किं तं तेउक्काइया' अथ के ते तेजस्कायिकाः, तेजस्कायिकानां किं लक्षण कियन्तश्च भेदा इति प्रश्न', उत्तरयति 'तेउक्काइया दुविहापन्नत्ता' तेजस्कायिका जीवा द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः-कथिताः । प्रकारद्वयमेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'मुहुमतेउक्काइया य घायरतेउक्काइया य' सूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिकाच, तत्र सूक्ष्मत्वं बादरत्वं च सूक्ष्मनामकर्मोदयात् का शरीर तैजस रूप होता है वे तैजस्कायिक है इसी प्रकार से वायुकायिको के सम्बन्ध में भी जानना चाहिये ये त्रस नामकर्म के उदयवर्ती होते है औदारिक त्रस प्रत्यक्ष से ही स्पष्ट रूप से त्रसत्व की कारणभूत जो अभिसधि पूर्वक गति रूप लिङ्ग है उससे प्रतीति कोटि में आते है । जो उष्मा आदि से दुःखित होकर जो विवक्षित स्थान से छाया आदि के सेवन करने के लिये दूसरे स्थान पर जाते है वे त्रस हैं । ये औदारिक प्रस प्राण द्वीन्द्रियादि जीव कहे जाते हैं । द्वीन्द्रिय से लेकर पञ्चेन्द्रिय तक के समस्त जीव औदारिक त्रस प्राण कहे गये हैं । “से किं तं तेउक्काइया" हे भदन्त ! तैजस्कायिक का क्या लक्षण है और कितने इनके भेद हैं ? उत्तर में प्रभु कहते है-"तेउक्काइया दुविहा पन्नत्ता" हे भदन्त ! तैजस्कायिक दो प्रकार कहे गये है-"तं जहा" जैसे-'सुहुम तेउक्काइया य वायरतेउकाइया य" सूक्ष्म तेजस्कायिक और वादर तेजस्कायिक, इनमें सूक्ष्मनामकर्म જે જીવના શરીર તૈજસ રૂપ હોય છે, તેઓને તૈજસ્કાયિક કહ્યા છે. આ જીવો ત્રસનામ કમના ઉદયવતિ હોય છે. ઔદારિક ત્રસ પ્રત્યક્ષ થીજ-સ્પષ્ટ પણાથી ત્રસત્વના કારણભૂત જે અભિસંધિ પૂર્વકની ગતિરૂ૫ લિગ (ચિહ્ન) છે તેનાથી પ્રતીત થાય છે. જેઓ ઉષ્માગરમી વિગેરેથી દાખી થઈને વિવક્ષિત સ્થાનમાંથી છાયા વિગેરેનું સેવન કરવા માટે બીજા સ્થાન પર જાય છે તે ત્રસજી કહેવાય છે. આ ઔદાંરિક ત્રસ પ્રાણ હીન્દ્રિયાદિ જીવ કહે વાય છે એટલે કે બે ઈન્દ્રિય વિગેરે છ ત્રસ પ્રાણ કહેવાય છે. બે ઇન્દ્રીય વાળા જીને દારિક ત્રસ પ્રાણ કહ્યા છે. ____ "से किं तं तेउक्काइया" मावन् ते४२४ायि: वानु शु सक्ष] छ ? भने तना 2सा हो या छ १ मा प्रश्न उत्तरमा प्रभु गौतम स्वामीन ४ छ-"तेउक्काइया दुविहा पन्नत्तो” 3 गीतम ! तेयिव में प्रा२ना हा छ "तं जहा" २मा प्रमाणे छे "सुषुमते उकाइया य यायरतेउक्काइया य" सूक्ष्म यि भने माताયિક તેમાં સૂક્ષ્મ નામકર્મના ઉદયથી સૂક્ષમપણું, અને બાદર નામકર્મના ઉદયથી બાદરપણું
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy