SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १६६ जीवाभिगमसूत्रे " द्वाराणि ज्ञातव्यानीति । अत्र लेश्याद्वारे साधारणशरीरबादरवनस्पतिकायिकानां लेश्यास्तिस्र एव भवन्ति, प्रत्येकशगेरवादरवनस्पतिकायिकानां पर्याप्तावस्थायां लेश्यास्तिस्र एव भवन्ति किन्तु अपर्याप्तावस्थायां देवागमनसभवाच्चतस्रो लेश्या अपि भवन्तीति विवेकः । बादरपृथिवीकायिकापेक्षया यद्वैलक्षण्यं तत्स्वयमेव दर्शयति- 'णवरं' इत्यादि, 'णवरं' नवरं केवलम् अवगाहनासंस्थानस्थितिपु विशेष – त्रैलक्षण्य वर्तते तदेव दर्शयति- सरीरोगाहणा जहन्नेणं अंगुलस्त असंखेज्जइभागं उक्कोसेणं साइरेगजोयणसहस्सं, बादरवनस्पतिकायिकानां शरीरावगाहना जघन्येनाड्गुलस्यासंख्येयभागम् । उत्कर्षेण सातिरेकयोजनसहस्रम् । तच्च सातिरेकयोजन सहस्रमवगाहनामानं प्रत्येकशरीरबादरवनस्पतिकायिकापेक्षया ज्ञातव्यम्, तच्च - एकस्य जीवस्य बाह्यद्वोपेषु वल्ल्या दीना, समुद्रगोतीर्थेषु पद्मनालादीनां भवति । जघन्योत्कर्षाभ्यामड्गुला - ख्येयभागप्रमाणा सातिरेकयो जनसहस्रप्रमाणा च शरीरावगाहना प्रत्येक शरीर बादरवनस्पतिकायिकानामेव भवति एषां साधारणशरीरवनस्पतिकायिकानां तु शरीरावगाहना जघन्यत उत्क साधारण शरीर बादरवनस्पतिकायिकों को तीन ही लेश्याएँ होती है प्रत्येक शरीर वनस्पति को पर्याप्तावस्था में तो तीन ही लेश्याएँ होती हैं किन्तु उनके अपर्याप्तावस्था में देवों के आगमन की सभावना से चार लेश्याएँ होती हैं यह तात्पर्य है । ' गवरं' परन्तु 'सरीरोगाहणाजन्नेणं अंगुल असंखेज्जइभागं उक्कोसेणं साइरेग जोयणसहस्स" बादरपृथिवीकायिकजीवों की अपेक्षा इनके कथन में यह विशेषता है कि बादरवनस्पतिकायिकों की शरीरावगाहना जघन्य से अगुल के असख्यातवें भाग प्रमाण होती है और उत्कृष्ट से कुछ अधिक एक हजार योजन की होती है । यह उत्कृष्ट शरीरावगाहना प्रत्येक शरीर बादरवनस्पति कायिक की अपेक्षा से जानना चाहिये यह जो एक जीव की कही है सो वह बाह्य द्वीपो के जो बल्ली आदि है उनकी अपेक्षा कही गई है तथा समुद्र गोतीर्थों में जो पद्मनालादिक है उनकी ત્રણજ લેશ્યાએ હોય છે પ્રત્યેકશરીર વનસ્પતિકાયિકાને અપર્યાપ્તાવસ્થામાં દેવાના આગ મનની સભાવનાથી ચાર લેશ્યાએ હાય છે, 'णवरं' जाहर पृथ्वी डायिनां डरता मा બાદર વનસ્પતિકાયિકાના કથનમાં જે વિશેષ ते तावतां सूत्र छे सरीरोगाहूणा जपणेणं अंगुलस्ल असंखेज्जइभागं उकोसेणं साइरेगजोयणसहर्स' जाहर पृथ्वी अयि लवोना स्थनती भी माहर वनસ્પતિકાયિક જીવેાના કથનમાં એ વિશેષતા છે હૈ-માદરવનસ્પતિકાયિકાના શરીરની અવગા હુના જધન્યથી આંગળના અસખ્યાતમાં ભાગપ્રમાણની હાય છે અને ઉત્કૃષ્ટથી કંઈક વધારે એક હજાર ચેાજનહાય છે—આ ઊત્કૃષ્ટ શરીરની અવગાહના પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિકાની અપેક્ષાએ સમજવી, જે આ અવગાહના એક જીવની કહી છે, તે બાહ્યદ્વીપાની જે વલ્લી-વેલ વિગેરે છે, તેની અપેક્ષાથી કહી છે, તથા સમુદ્ર ગાતીર્થાંમાં જે પદ્મનાલ વિગેરે છે, તેની અપેક્ષાએથી કહે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy