SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टोका प्रति० १ नस्पतिकायिकानां शरीरादिद्वारनिरूपणम् १६१ भवन्ति, अयं भावः यथा अनेकेऽपि सर्पपाः स्निग्धद्रव्येण मिश्रिता एकपिण्डवाच्या भवन्तोऽपि सर्वेऽपि सर्पपाः तस्मिन् पिण्डे भिन्न-भिन्नदेशे तिष्ठन्ति तथा पिण्डात्मकैकवृक्षे रागद्वेषोपचितं तथाविधं स्वकर्मश्लेषदव्यस्थानीयम्, प्रत्येकशरीराः सकलसर्षपस्थानीयाः, पृथक् पृथक् वृक्षदेशे स्कन्धमूलादौ तिष्ठन्ति तथा च अनेकत्र विद्यमाना अपि एकाकारेणाभान्ति, 'सगल सरिसवाणं' इत्यत्र सकलपदग्रहणं विविक्तत्वप्रतिपत्त्या पृथक्-पृथक् स्वस्वावगाहवतां प्रत्येकशरीराणां विविक्तत्वप्रतिपत्त्यर्थमिति । अत्रैव दृष्टान्तमपि भवति 'जहवा तिलसक्कुलिया गाहा' यथा वा तिलशष्कुलिका, तिलपर्पटिका, इत्यपि पाठः, यथा तिलप्रधाना पिष्टमयी अपूपिका 'तिलपापडी' इति प्रसिद्धा बहुभिस्तिलैः संहता संघातमापन्ना सती पृथक्-पृथक् स्व भिन्न २ देश वाले होकर रहते हैं उसी प्रकार पिण्डात्मक एक वृक्ष में प्रत्येक शरीर वाले नाना जीव रागद्वेष से उपार्जित अपने २ कर्मरूप श्लेष द्रव्य से युक्त होकर पृथक् २ स्कन्ध मूला - दिरूप वृक्ष देश में रहते है । इस प्रकार से यद्यपि वे अनेक जगह रहते हैं फिर भी एक आकार से प्रतीतिपथ में जाते हैं । दूसरा दृष्टान्त भी इस प्रकार से है - "जह वा तिलसक्कुलिया" जैसे - तिल प्रधान पिष्टमयी अपूपिका- तिलपपड़ी अनेक तिलो से मिश्रित होती हुई भी एक कहलाती है परन्तु फिर भी उसमें तिल अलग २ अपनी २ अवगाहना मे रहे हुए है इसी प्रकार प्रत्येक शरीर जीवो के शरीर संघातभी कथञ्चित् एक रूप हो कर भी पृथक् २ अपनी २ अवगाहना में रहते हैं 'दुगइया ति आगइया" ये यहां से मर कर तिर्यञ्च और मनुष्य गति में ही जाते है इसलिए द्विगतिक - दो गति वाले कहे गये हैं तथा तिर्यञ्च मनुष्य और देव गति से निकलकर यहां उत्पन्न होते है इसलिये ये त्र्यागतिक-तीन आगति वाले कहे गये है, यहां पुष्पादि शुभ स्थानो में देनो की भी उत्पत्ति होती है । " परित्ता असंखेज्जा, છે. એ જ પ્રમાણે પિડરૂપ એક વૃક્ષમા પ્રત્યેક શરીરવાળા અનેક જીવા રાગદ્વેષથીઉપાર્જીત પેાત પેાતાના કમ રૂપ શ્લેષ-દ્રશ્ય-પદાર્થથી યુક્ત થઈને પૃથક્ પૃથક્ સ્કંધ મૂલ, વિગેરે રૂપે વૃક્ષદેશમાં રહે છે. એજ પ્રમાણે જો કે તેઓ અનેક સ્થળે રહે છે તે પણ એક આકારથી ગિાચર થાય છે. હવે આ સખ ધમાં ખીજું દૃષ્ટાંત્ ખતાવતાં સૂત્રકાર કહે छेडे - " जा वा तिलसक्कुलिया" नेवीरीते तस अधान सोटवाजी यूपिडा-तसचायडी, તે જેમ અનેક તલ થી મળેલી હાય છે તે પણ એકજ કહેવાય છે છતાં પણ તેમાંના તલ જુદાજુદા પાત પેાતાની અવગાહુનામાં રહેલા છે એજ પ્રમાણે પ્રત્યેક શરીરી જીવે ના શરીરસ ઘાત પણ કથંચિત્ એક રૂપ થઈને પણ પૃથક્ પૃથક્ પાતપાતાની અવગાહ नाम रहे छे "दुगइया ति आगइया" तेयो महिथी भरीने तिर्यय भने मनुष्य गतिમા જ જાય છે, તેથી દ્વિગતિક-બે ગતિવાળા કહેલા છે. તથા તિર્યંચ મનુષ્ય અને દેવ એ ત્રણ ગતિમાથી નીકળી ને અહિયાં ઉત્પન્ન થાય છે, તેથી તેઓને યાગતિક ત્રણ આગતિ वाजा ह्या छे, महिया पुष्प विगेरे शुलस्थानामां देवोनी पशु उत्पत्ती थाय छे, “परित्ता २१
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy